"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७३:
 
 
दशरात्रस्य षष्ठेऽहनि प्रातःसवने नेष्टुः प्रस्थितयाज्यायाः पुरस्तात् ‘ ओ षू णो अग्ने' इत्येषा आवपनीयैकीकृत्योभाभ्यां यागः । ‘ षष्ठस्य ' इति खण्डे सूत्रितम्- ओ षु णो अग्ने शृणुहि त्वमीळितोऽग्निं होतारम् ' (आश्व. श्रौ. ८. १ ) इति । तस्मिन्नेव सवने प्रउगशस्त्रे द्वितीया । सूत्रितं च- अस्तु श्रौषळो षु णो अग्ने ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1aui ८. १]) इति ।।
 
ओ षू णो॑ अग्ने शृणुहि॒ त्वमी॑ळि॒तो दे॒वेभ्यो॑ ब्रवसि य॒ज्ञिये॑भ्यो॒ राज॑भ्यो य॒ज्ञिये॑भ्यः ।
पङ्क्तिः १९६:
 
 
‘ मो षु वो अस्मत्' इति प्रस्थितयाज्या" । सूत्रितं च-’ मो षु वो अस्मदभि तानि पौंस्यौ षू णो अग्ने' (आश्व. श्रौ. [https://sa.wikisource.org/s/1aui ८. १] ) इति ॥
 
मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवन्द्यु॒म्नानि॒ मोत जा॑रिषुर॒स्मत्पु॒रोत जा॑रिषुः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३९" इत्यस्माद् प्रतिप्राप्तम्