"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. १ विश्वे देवाः, २ मित्रावरुणौ, ३-५ अश्विनौ, ६ इन्द्रः, ७ अग्निः, ८ मरुतः, ९ इन्द्राग्नी, १० बृहस्पतिः, ११ विश्वे देवाः। अत्यष्टिः, ५ बृहती, ११ त्रिष्टुप्।
}}
[[File:ऐन्द्रवायवग्रह Aindravaya ritual.jpg|thumb|ऐन्द्रवायवग्रह। द्विदेवत्यग्रह १]]
 
[[File:द्विदेवत्यग्रह२ Dual Divinity vessel2.jpg|thumb|ऐन्द्रवायव + मैत्रावरुणग्रहौ। द्विदेवत्यग्रहः२]]
[[File:द्विदेवत्यग्रह३ Dual-Divinity vessels3.jpg|thumb|ऐन्द्रवायव + मैत्रावरुण +आश्विन् ग्रहाः। द्विदेवत्यग्रहः३]]
<poem><span style="font-size: 14pt; line-height: 200%">
अस्तु श्रौषट् पुरो अग्निं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे ।
Line २१९ ⟶ २२१:
 
 
पृष्य्ास्यपृष्ठ्यस्य षष्ठेऽहनि अच्छावाकस्य प्रस्थितयाज्यायाः पुरस्तात् ' दध्यङ् ह मे' इत्येषा । सूत्रितं च -’ दध्यङ् ह मे जनुषं पूर्वो अङ्गिरा इत्येवमेव माध्यंदिने' ( आश्व. श्रौ. ८. १ ) इति ।।
 
द॒ध्यङ्ह॑ मे ज॒नुषं॒ पूर्वो॒ अङ्गि॑राः प्रि॒यमे॑ध॒ः कण्वो॒ अत्रि॒र्मनु॑र्विदु॒स्ते मे॒ पूर्वे॒ मनु॑र्विदुः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३९" इत्यस्माद् प्रतिप्राप्तम्