"ऋग्वेदः सूक्तं १०.८८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६९:
कला अर्थात् क्षययुक्तं तन्त्रम्। चतुःषष्टिषु तन्त्रेषु क्षयस्य निरोधं कुबेरस्य कर्तव्यमस्ति।
 
सोमयागे आश्रावय, अस्तु श्रौषट्, यज, ये यजामहे, वौषट् एतानिइति सप्ताक्षरात्मकानांएतेषां सप्तदशाक्षरात्मकानां व्याहृतीनां प्रयोगः भवति ( शतपथब्राह्मणम् [[शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ३/ब्राह्मण ३|१२.३.३.३]])। कथनं अस्ति यत् ये षोडशाक्षराः सन्ति, ते कलाः सन्ति। यः सप्तदशः, सः प्रजापतिः। सः षोडशानां कलानां अधिपतिः अस्ति। अपि च, कथनमस्ति यत् असौ वाव वौ, ऋतवः षट् (गोपथब्राह्मणम् [[गोपथ ब्राह्मणम्/भागः २ (उत्तर भागः)/प्रपाठकः ३|२.३.१]]। एवंरूपेण, यः असौ सूर्यः अस्ति, तस्य पृथिव्योपरि षड् ऋतूनां रूपेण निवेशनस्य वौषट् अस्ति।
 
[[अभिधानराजेन्द्रः|अभिधानराजेन्द्रे]] जिनयक्ष शीर्षके २४ जिनानां वाहकरूपेण वृषादि २४ यक्षवाहकानां उल्लेखमस्ति।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८८" इत्यस्माद् प्रतिप्राप्तम्