"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८८:
१.१३९.१ अस्तु श्रौषट् पुरो इति
 
[https://vipin110012.tripod.com/pur_index28/shraushat.htm श्रौषट् उपरि संक्षिप्त टिप्पणी]

सोमयागे आश्रावण-प्रत्याश्रावणस्य अवसानं [http://puranastudy.byethost14.com/pur_index26/vashat.htm वषट्कारे] अथवा अनुवषट्कारे भवति। प्रस्तुतसूक्तस्य अवसानस्य कः प्रकारः अस्ति, अन्वेषणीयः
 
द्र. शतपथब्राह्मणम् [https://sa.wikisource.org/s/175c ४.१.३.१]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३९" इत्यस्माद् प्रतिप्राप्तम्