"ऋग्वेदः सूक्तं १०.१७८" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तयमूत्यमू षु वाजिनं देवजूतं सहावानं तरुतारंरथानामतरुतारं रथानाम्
अरिष्टनेमिं पर्तनाजमाशुंपृतनाजमाशुं सवस्तयेतार्क्ष्यमिहास्वस्तये तार्क्ष्यमिहा हुवेम ॥१॥
इन्द्रस्येव रातिमाजोहुवानाः सवस्तयेस्वस्तये नावमिवा रुहेम ।
उर्वी न पर्थ्वीपृथ्वी बहुले गभीरे मा वामेतौ मा परेतौरिषामपरेतौ रिषाम ॥२॥
सद्यश्चिद यःसद्यश्चिद्यः शवसा पञ्च कर्ष्टीःकृष्टीः सूर्य इवज्योतिषापस्ततानइव ज्योतिषापस्ततान
सहस्रसाः शतसा अस्य रंहिर्नस्मारंहिर्न स्मा वरन्ते युवतिं न शर्यामशर्याम् ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७८" इत्यस्माद् प्रतिप्राप्तम्