"ऋग्वेदः सूक्तं १०.१७९" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उत तिष्ठतावउत्तिष्ठताव पश्यतेन्द्रस्य भागं रत्वियमभागमृत्वियम्
यदि शरातोजुहोतनश्रातो जुहोतन यद्यश्रातो ममत्तन ॥१॥
शरातंश्रातं हविरो षविन्द्रष्विन्द्र परप्र याहि जगाम सूरो अध्वनोविमध्यमअध्वनो विमध्यम्
परि तवासतेत्वासते निधिभिः सखायः कुलपा नव्राजपतिं चरन्तमव्राजपतिं चरन्तम् ॥२॥
शरातंश्रातं मन्य ऊधनि शरातमग्नौश्रातमग्नौ सुश्रातं मन्ये तद्र्तंतदृतं नवीयः ।
माध्यंदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः ॥३॥
माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्रवज्रिन पुरुक्र्ज्जुषाणः ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७९" इत्यस्माद् प्रतिप्राप्तम्