"ऋग्वेदः सूक्तं ४.६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १४१:
अध । मित्रः । न । सुऽधितः । पावकः । अग्निः । दीदाय । मानुषीषु । विक्षु ॥७
 
"जनितोः जनयितुर्वृष्ट्युत्पादकस्य “यस्य वैश्वानरस्य "सातुः सनिः पश्वादिलक्षणं दानं दीप्तिर्वा “न “अवारि केनापि न वार्यते । किंच “मातापितरा मातापितरौ द्यावापृथिव्यौ यस्य “इष्टौ प्रेषणे “नू "चित् क्षिप्रमेव “न प्रभवतः । “अध अपि च "मित्रो °न सखेव “सुधितः सुतृप्तः “पावकः“[https://www.angelfire.com/indie/vedastudy/pur_index17/pva15.htm पावकः] शोधकः “अग्निः “मानुषीषु मनोः संबन्धिनीषु "विक्षु प्रजासु "दीदाय दीप्यते ॥ ' दीपी दीप्तौ । पकारलोपश्छान्दसः । व्यत्ययेन परस्मैपदम् । लिट्यभ्यासस्य ह्रस्वे कृते तुजादित्वाद्दीर्घत्वम् ॥
 
 
पङ्क्तिः २०४:
 
}}
 
== ==
{{टिप्पणी|
४.६.७ न यस्य सातुर्जनितोरवारि इति
 
[https://www.angelfire.com/indie/vedastudy/pur_index17/pva15.htm पुराणेषु] पावकः अवभृथाग्निरूपेण, वरुणरूपेण व्याख्यातमस्ति, न मित्ररूपेण।
}}
 
 
{{ऋग्वेदः मण्डल ४}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.६" इत्यस्माद् प्रतिप्राप्तम्