"कारिकावलि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५०:
इन्द्रियं रसनं सिन्धुर्हिमादिर्विषयो मत: ।।40।।
 
उष्णस्पर्शस्तेजसस्तु स्याद्रूपं शुक्लभास्करम् ।<br>
नैमित्तिकं द्रवत्वं तु नित्यतादि च पूर्ववत्॥41॥
 
पङ्क्तिः १६८:
दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते॥46 ॥
 
उपाधिभेदादेकाऽपि प्राच्यादिव्यपदेशभाक् <br>
आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ।।47॥
 
पङ्क्तिः २३२:
अनागतादिलिङ्गेन न स्यादनुमितिस्तदा।।67॥
 
व्याप्यस्य पक्षवृत्तित्वधी: परामर्श उच्यते॥<br>
व्याप्ति: साध्यवदन्यस्मिन्नसम्बन्ध उदाहृत:।।68॥
 
पङ्क्तिः ३३०:
स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम्।।95।।
 
स्थितिस्थापक इत्येते स्यु: कारणगुणोद्भवा:।<br>
संयोगश्च विभागश्च वेगश्चैते तु कर्मजा:।।96।।
 
पङ्क्तिः ३६०:
तत्रापि परमाणौ स्यात् पाको वैशेषिके नये ॥१०५
 
नैयायिकानां तु नये द्रव्यणुकादावपीष्यते<br>
गणनाव्यवहारासाधारणं कारणं सङ्ख्येत्यर्थ:।।106॥
 
पङ्क्तिः ३८४:
संख्यावत्तु पृथक्त्वं स्यात् पृथक्प्रत्ययकारणम्।।113।।
 
अन्योन्याभावतो नाऽस्य चरितार्थत्वमिष्यते।<br>
अस्मात् पृथगिदं नेति प्रतीतिर्हि विलक्षणा।।114॥
 
पङ्क्तिः ४०२:
एककर्मोद्भवस्त्वाद्यो द्वयकर्मोद्भवोऽपर:।।119।।
 
विभागजस्तृतीय: स्यात् तृतीयोऽपि द्विधा भवेत्। <br>
हेतुमात्रविभागोत्थोे हेत्वहेतुविभागज:।।120
 
पङ्क्तिः ५२६:
द्रवत्वं स्यन्दने हेतुर्निमित्तं सङ्ग्रहे तु तत्।156।।
 
स्नेहो जले स नित्योऽणावनित्योऽवयविन्यसौ। <br>
तैलान्तरे तत्प्रकर्षाद् दहनस्याऽनुकूलता।।157॥
 
"https://sa.wikisource.org/wiki/कारिकावलि" इत्यस्माद् प्रतिप्राप्तम्