"ऋग्वेदः सूक्तं १०.१८३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अपश्यं तवात्वा मनसा चेकितानं तपसो जातं तपसोविभूतमतपसो विभूतम्
इह परजामिहप्रजामिह रयिं रराणः परप्र जायस्वप्रजयाजायस्व प्रजया पुत्रकाम ॥१॥
अपश्यं तवात्वा मनसा दीध्यानां सवायांस्वायां तनू रत्व्येनाधमानामऋत्व्ये नाधमानाम्
उप मामुच्चा युवतिर्बभूयाः परप्र जायस्वप्रजयाजायस्व प्रजया पुत्रकामे ॥२॥
अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः अहं परजा अजनयं पर्थिव्यामहं जनिभ्यो अपरीषुपुत्रान ॥
अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अपरीषु पुत्रान् ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८३" इत्यस्माद् प्रतिप्राप्तम्