"कारिकावलि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४१:
 
एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते। <br>
सप्तानामपि साधम्र्यंसाधर्म्यं ज्ञेयत्वादिकमुच्यते ॥ १३ ॥
 
द्रव्यादयः पञ्च भावा अनेके समवायिनः। <br>
सत्तावन्तस्त्रयस्त्वाद्या गुणादिर्निर्गुणक्रियः ॥ १४ ॥
 
; ॥ इति गुणादिषट्पदार्थसाधर्म्यकथनम् ॥
; ॥ इति गुणादिषट्पदार्थसाधम्र्यकथनम् ॥
 
 
पङ्क्तिः ५२:
पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥ १५ ॥
 
; ॥ इति पारिमाण्डल्यभिन्नपदार्थसाधर्म्यकथनम् ॥
; ॥ इति पारिमाण्डल्यभिन्नपदार्थसाधम्र्यकथनम् ॥
 
 
पङ्क्तिः ९४:
गुरुणी द्वे रसवती द्वयोर्नैमित्तिको द्रवः ॥ २८ ॥
 
; ॥ इति वैधम्र्यनिरूपणम्वैधर्म्यनिरूपणम्
 
 
आत्मानो भूतवर्गाश्च विशेषगुणयोगिनः। <br>
यदुक्तं यस्य साधम्र्यंसाधर्म्यं वैधम्र्यमितरस्यवैधर्म्यमितरस्य तत् ॥ २९ ॥
 
स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः। <br>
पङ्क्तिः १७८:
विभागसंयोगपरापरत्वस्नेहद्रवत्वं परिमाणयुक्तम् ॥ ५४ ॥
 
क्रियां जातिं योग्यवृतिं्तयोग्यवृत्तिं समवायं च तादृशम्। <br>
गृह्णाति चक्षुःसम्बन्धादालोकोद्भूतरूपयोः ॥ ५५ ॥
 
पङ्क्तिः ५५५:
 
 
[[वर्गःन्यायदर्शनम्]]
[[वर्गःःन्यायदर्शनम्]]
"https://sa.wikisource.org/wiki/कारिकावलि" इत्यस्माद् प्रतिप्राप्तम्