"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/इहवद्वामदेव्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ११:
== ==
{{टिप्पणी|
इहवद्वामदेव्यं भवति। एतेन वै वामदेवोऽन्नस्य पुरोधामगच्छदन्नं वै ब्रह्मणः पुरोधा अन्नस्यावरुध्यै। गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्ञ्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति। मरुत्वत्यो गायत्र्यो भवन्ति तदु त्रैष्टुभाद्रूपान्न यन्ति - तांब्रा. [https://sa.wikisource.org/s/tvy १३.९]
 
}}