"विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २२६-२३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २६४:
वैशाखमासशुक्लस्य तृतीयायां वरानने ।। ४ ।।
मानुष्यमवतीर्णासि तदा पूजामवाप्स्यसि ।।
तमिन्नहनि यः स्नानमाचरिप्यतिस्नानमाचरिष्यति ते शुभे ।। ५ ।।
राजसूयाश्वमेधाभ्यां फलेन स तु योक्ष्यति।।
तस्मिन्नहनि यः पूजां यत्र तत्र व्यवस्थितः ।।६।।