"जैमिनीयं ब्राह्मणम्/काण्डम् ३/०२१-०३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
तासु माधुच्छन्दसम्। मधुच्छन्दा वै वैश्वामित्रो ऽकामयताग्र्यो मुख्यो ब्रह्मवर्चसी स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो ब्रह्मवर्चस्य् अभवत्। अग्र्या मुख्या ब्रह्मवर्चसिनो ऽसामेति सत्रम् आसते। अग्र्या एव मुख्या ब्रह्मवर्चसिनो भवन्ति। यद् उ मधुच्छन्दा वैश्वामित्रो ऽपश्यत् तस्मान् माधुच्छन्दसम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व एवैतत् प्रतितिष्ठन्ति॥3.27॥
 
यस् ते मदो वरेण्य इत्य् आर्भवस्य पवमानस्य मद्वतीर् गायत्र्यो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयं सवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दध्त्य्दधत्य् ऐवैनद् एतेन प्याययन्ति। तेना पवस्वान्धसेत्य् अन्धस्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। जघ्निर् वृत्रम् अमित्रियम् इति त्रैष्टुभं रूपम्। यद् वै घ्नद्वत् तत् त्रिष्टुभो रूपम्। क्षत्रं हि त्रिष्टुप्। संमिश्लो अरुषो भुवस् सूपस्थाभिर् न धेनुभिर् इति प्रद्रुतम् इव वा इत एतद् अहर् यद् बार्हतम्। अदो हि बृहत्। तद् यत् सूपस्थाभिर् इत्य् अह्न एवोपस्थित्यै। तासु गायत्रम् उक्तब्राह्मणम्। अथ हाविष्मतं परिष्टोभवद् बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। हविष्मांश् च वै हविष्कृच् चाङ्गिरसाव्, अंगिरसां स्वर्गं लोकं यताम्, अहीयेताम्। ताव् अकामयेताम् अनूत्पतेव स्वर्गं लोकम् इति। तौ तपो ऽतप्येताम् । ताव् एते सामनी अपश्यताम्। ताभ्याम् अस्तुवताम्। तौ स्तुत्वेव हविष्मते हविष्कृत इत्य् एव स्वर्गं लोकम् अनूदपतताम्। पशवो ह खलु वै हविष्मन्तः, पशवो हविष्कृतः। पशून् वाव तौ तद् एताभ्याम् अवारुन्धेताम्। तैर् उ पशुभिर् इष्ट्वा स्वर्गम् एव लोकम् अगच्छताम्। ते एते पशव्ये स्वर्ग्ये सामनी। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद॥3.28॥
 
प्रोक्तिश् च ह खलु वा एते सामनी हविषो निरुक्तिश् च। तद् यद् धाविष्मतं द्वितीये ऽहनि भवति, हविष्मन्त स्म इत्य् एवैतद् देवेभ्यः प्राहुः। हविष्मन्त इव ह्य् एतर्हि भवन्ति। अथ यद् धाविष्कृतं नवमे ऽहनि भवति, हविष्कृत स्म इत्य् एवैतद् देवेभ्यो निराहुः। हविष्कृत इव हि तर्हि भवन्ति। ते ह वा एते सामनी प्रोक्तिश् चैव हविषो निरुक्तिश् च। यद् उ हविष्मांश्च हविष्कृच् चाङ्गिरसाव् अपश्यतां तस्माद् धाविष्मत - हाविष्कृते इत्य् आख्यायेते। पवस्व मधुमत्तम इति मधुमतीः ककुभो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मधुमतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य् ऐवैनद् एतेन प्याययन्ति।