"ब्रह्मपुराणम्/अध्यायः २४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ९:
}}
{{ब्रह्मपुराणम्}}
 
<poem>
'''ध्रुवसंस्थितिनिरूपणम् '''
'''<poem><span style="font-size: 14pt; line-height: 200%">लोमहर्षण उवाच '''उवाच॒
तारामयं भगवतः शिशुमाराकृतिःशिशुमाराकृति प्रभो। प्रभोः।
दिवि रूपं हेर्यर्त्तुहरेर्यत्तु तस्य पुच्छे स्तितोस्थितो ध्रुवः॥ २४.१॥ ॥ <br>
सैषसएष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहन्। ग्रहान्।
भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत्॥ २४.२ ॥ <br>२॥
सूर्य्याचन्द्रमसौसूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै॥ २४.३ ॥ <br>३॥
शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि।
नारायणः परं धाम तस्याधारः स्वयं हृदि॥ २४.४ ॥ <br>४॥
उत्तानपादतनयस्तमाराध्य प्रजापतिम्।
स ताराशिशुमारस्य ध्रुवः पुच्छे व्यस्थितः॥व्यवस्थितः॥ २४.५ ॥ <br>५॥
आधारः शिशुमारस्य सर्व्वाध्यक्षोसर्वाध्यक्षो जनाद्‌र्दनः। जनार्दनः।
ध्रुवस्य शिशुमारश्च ध्रुवे भानुर्त्यवास्थितः॥भानुर्व्यवस्थितः॥ २४.६ ॥ <br>६॥
तदाधारं जगच्चेदं सदेवासुरमानुषम्।
येन विप्रा विधानेन तन्मे श्रृणुतशृणुत साम्प्रतम्॥सांप्रतम्॥ २४.७ ॥ <br>७॥
विवस्वानष्टभिर्मासैर्ग्रसत्यापोविवस्वानष्टभिर्मासैर्ग्रसत्यपो रसात्मिकाः।
वर्षत्यम्बु ततश्चान्नमन्नादमखिलं जगत्॥ २४.८ ॥ <br>८॥
विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम्।
सोमं पुष्यत्यथेन्दुश्च वायुनाडीमयैर्दिवि॥ २४.९ ॥ <br>९॥
जलैर्विक्षिप्यतेऽभ्रेषु धूमाग्न्यनिलमूर्त्तिषु। धूमाग्न्यनिलमूर्तिषु।
न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान् यतः॥तान्यतः॥ २४.१० ॥ <br>१०॥
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः।
संस्कारं कालजनितं विप्राश्चासाद्य निर्ग्मलाः॥निर्मलाः॥ २४.११ ॥ <br>११॥
सरित्समुद्रा भौमास्तु तथापः प्राणिसम्भवाः। प्राणिसंभवाः।
चतुष्प्रकारा भगवानादत्ते सविता द्विजाः॥ २४.१२ ॥ <br>१२॥
आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान्।
अनभ्रगतमेवोर्व्व्यांअनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः॥ २४.१३ ॥ <br>१३॥
तस्य संस्पर्शनिर्धूतपापपङ्कोसंस्पर्शनिर्धूत पापपङ्को द्विजोत्तमाः।
न याति नरकं मर्त्त्योमर्त्यो दिव्यं स्नानं हि तत्स्मृतम्॥ २४.१४ ॥ <br>१४॥
दृष्टसूर्य्यंदृष्टसूर्यं हि तद्वारि पतत्यभ्रैर्विना दिवः।
आकाशगङ्गसलिलंआकाशगङ्गासलिलं तद्‌गोभिःतद्गोभिः क्षिप्यते रवेः॥ २४.१५ ॥ <br>१५॥
कृत्तिकादिषु ऋक्षेषु विषमेष्वम्बु यद्दिवः।
दृष्ट्वार्कदृष्ट्वार्कं पतितं ज्ञेयं तद्गाङ्गं दिग्गजोज्झितम्॥दिग्गजोह्नितम्॥ २४.१६ ॥ <br>१६॥
युग्मर्क्षेषु तु यत्तोयं पतत्यर्कोद्धृतंपतत्यर्कोद्गितं दिवः।
तत्सूर्य्यरश्मिभिःतत्सूर्यरश्मिभिः सद्यः समादाय निरस्यते॥ २४.१७ ॥ <br>१७॥
उभयं पुण्यमत्यर्थं नृणां पापहरं द्विजाः।
आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः॥ २४.१८ ॥ <br>१८॥
यत्तु मेघैः समुत्सृष्टं वारि तत् प्राणिनांतत्प्राणिनां द्विजाः।
पुष्णात्योषधयः सर्व्वासर्वा जीवनायामृतं हि तत्॥ २४.१९ ॥ <br>१९॥
तेन वृद्धिं परां नीतः सकलश्चौषधीगणः।
साधकः फलपाकान्तः प्रजानान्तुप्रजानां तु प्रजायते॥ २४.२० ॥ <br>२०॥
तेन यज्ञान् यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः।
कुर्व्वदेवनिकायाश्चकुर्वतेऽहरहश्चैव देवानाप्याययन्ति ते॥ २४.२१ ॥ <br>२१॥
एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्व्वकाः। द्विजपूर्वकाः।
सर्व्वदेवनिकायाश्चसर्वदेवनिकायाश्च पशुभूतगणाश्च ये॥ २४.२२ ॥ <br>२२॥
वृष्ट्या धृतमिदं सर्व्वंसर्वं जगत्स्थावरजङ्गमम्।
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः॥ २४.२३ ॥ <br>२३॥
आधारभूतः सवितुध्रुवोसवितुर्ध्रुवो मुनिवरोत्तमाः।
ध्रुवस्य शिशुमारोऽसौ सोऽपि नारायणाश्रयः॥ २४.२४ ॥ <br>२४॥
हृदि नारायणस्तस्य शिशुमारस्य संस्थितः।
विभर्त्ताविभर्ता सर्व्वभूतानामादिभूतःसर्वभूतानामादिभूतः सनातनः॥ २४.२५ ॥ <br>२५॥
एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम्।
भूसमुद्रादिभिर्युक्तं किमन्यच्छ्रोतुमिच्छथ॥ २४.२६ ॥ <br>२६॥
इति श्रीब्राह्मे महापुराणे ध्रुवसंस्थितिनिरूपणं नाम चतुर्व्विंशोऽध्यायः॥ २४ ॥ <br>
</poem>
 
</span></poem>
 
 
</poem>
[[वर्गः:ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२४" इत्यस्माद् प्रतिप्राप्तम्