"रामायणम्/बालकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः २६:
कस्य बिभ्यति देवाश्च जात रोषस्य संयुगे ॥१-१-४॥
 
एतदिच्छाम्यहँएतदिच्छाम्यहं श्रोतुं परं कौतूहलँकौतूहलं हि मे ।
महर्षे त्वम् समर्थोऽसि ज्ञातुमेवं विधं नरम् ॥१-१-५॥
 
पङ्क्तिः ४१:
विपुलांसो महाबाहुः कंबुग्रीवो महाहनुः ॥१-१-९॥
 
महोरस्को महेष्वासो गूढ जत्रुररिन्दमःगूढजत्रुररिन्दमः
आजानु बाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥
 
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्