"रामायणम्/बालकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १५:
<poem>
 
'''श्रीमद्वाल्मीकियरामायणेश्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥'''
 
तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
पङ्क्तिः २६:
विद्वान् कः कः समर्थश्च कश्चैक प्रियदर्शनः ॥१-१-३॥
 
आत्मवान् को जित क्रोधोजितक्रोधो द्युतिमान् कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जात रोषस्यजातरोषस्य संयुगे ॥१-१-४॥
 
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वम्त्वं समर्थोऽसि ज्ञातुमेवं विधंज्ञातुमेवंविधं नरम् ॥१-१-५॥
 
श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामंत्र्यचामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥१-१-६॥
 
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्ष्याम्यहंवक्ष्याम्यहं बुद्ध्वा तैरुक्तः श्रूयताम् नरः ॥१-१-७॥
 
इक्ष्वाकु वंश प्रभवोइक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥१-१-८॥
 
बुद्धिमान् नीतिमान् वाङ्ग्मी श्रीमान् शत्रु निबर्हणःशत्रुनिबर्हणः
विपुलांसो महाबाहुः कंबुग्रीवो महाहनुः ॥१-१-९॥
 
महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानु बाहुःआजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥
 
समः समसमविभक्ताङ्गः विभक्ताङ्गः स्निग्ध वर्णःस्निग्धवर्णः प्रतापवान् ।
पीन वक्षापीनवक्षा विशालाक्षो लक्ष्मीवान् शुभ लक्षणःशुभलक्षणः ॥१-१-११॥
 
धर्मज्ञः सत्यसन्धश्च प्रजानाञ्च हिते रतः ।
यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान् ॥१-१-१२॥
 
प्रजापति समःप्रजापतिसमः श्रीमान् धता रिपुधाता निषूदनःरिपुनिषूदनः
रक्षिता जीवलोकस्य धर्मस्य परि रक्षिता॥१परिरक्षिता॥१-१-१३॥
 
रक्षिता स्वस्य धर्मस्य स्व जनस्यस्वजनस्य च रक्षिता ।
वेद वेदाङ्ग तत्त्वज्ञोवेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१-१-१४॥
 
सर्व शास्त्रार्थ तत्त्वज्ञोसर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।
सर्वलोक प्रियःसर्वलोकप्रियः साधुः अदीनात्मा विचक्षणः ॥१-१-१५॥
 
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
अर्यःआर्यः सर्वसमश्चैव सदैव प्रिय दर्शनःप्रियदर्शनः ॥१-१-१६॥
 
स च सर्व गुणोपेतः कौसल्यानंद वर्धनः ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्