"ऋग्वेदः सूक्तं १.१७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३८:
हे "इन्द्र “एष "स्तोमः इदानींकारितप्रकारः स्तोत्रविशेषः "तुभ्यं त्वदर्थम् । हे "हरिवः हरिभ्यां तद्वन्निन्द्र “एतेन स्तोत्रेण गमनेन वा “नः अस्मदीयं गातुं देवयजनमार्गं विदः विदस्व । विदित्वा च हे देव "सुविताय सुहिताय शोभनगमनाय वा नः अस्मान् “आ “ववृत्याः आवर्तस्व अस्मद्यागं प्रत्यागच्छ । विद्याम इत्यादि व्याख्यातम् ॥ ॥ १५ ॥
 
}}
 
== ==
{{टिप्पणी|
१.१७३.१ गायत्साम नभन्यं इति
 
इन्द्रः स्वाहा पिबतु यस्य सोम इति(ऋ. ३.५०.१) सूक्तमन्तो वै स्वाहाकारोऽन्तो नवममह......अर्चाम तद्वावृधानं स्वर्वद्(ऋ. १.१७३.१) इत्यन्तो वै स्वरन्तो नवममह। ऐ [https://sa.wikisource.org/s/w1f ५,२०]
}}
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७३" इत्यस्माद् प्रतिप्राप्तम्