"ऋग्वेदः सूक्तं १०.६८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२९:
रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः॥ [[ऋग्वेदः सूक्तं १०.६८|११]]
यथा श्यावं, कृष्णं अश्वं कृशनेभिः, सुवर्णेभिः अलंकुर्वन्ति, एवं प्रकारेणैव पितरः नक्षत्रेभिः द्यामपिंशन्। अस्य पौराणिकं रूपं एवंप्रकारेण अस्ति -
लक्ष्मीनारायणसंहिता [[लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०९१|३.९१.७८]] यां कृशाङ्ग द्विजस्य कथा अस्ति। बीजदोषकारणेन कृशाङ्गः ब्राह्मणीपुत्रो भूत्वापि चाण्डालः आसीत्। तेन तपस्तप्त्वा चाण्डालत्वात् मुक्तिं प्राप्य द्विजत्वं अगृह्णात्। कृशाङ्गः संज्ञा संकेतमस्ति यत् तपसा स्वपापानां शोधनमात्रं, कृशाङ्गत्वं पर्याप्तं नास्ति, अपितु कृशानु - यः अन्यानपि कृशं कर्तुं, तेषां दोषानां हरणाय समर्थं भवितुं शक्तः अस्ति, तस्य संज्ञा कृशानुः अस्ति। लक्ष्मीनारायणसंहितायां अयं कृत्यं अश्वपट्टसरोवरनिकटे अभूत् । अयं संकेतं अस्ति यत् कृशांगता प्राप्तिः एकांगी साधना अस्ति, कृशानुत्वं सर्वांगीणा, अश्वप्रकारा साधना। प्रस्तुतायां ऋचायांऋचि तथा अन्यत्रापि कृशानुः बाणस्य क्षेप्ता अस्ति येन कारणेन सोमस्याहरणसक्तस्य श्येनस्य पर्णं अच्छिद्यत्। पर्णः स्थूलत्वस्य प्रतीकमस्ति। यदा पर्णस्य छेदनं भवति, तदैव कृशाङ्गत्वं।
 
ब्राह्मणाच्छंसिनः उक्थानि - उदप्रुत इति चतुर्थे (अहनि) - शांश्रौसू. [https://sa.wikisource.org/s/149f १२.१२.९]
 
राह्मणाच्छंसिनः उक्थानि - उदप्रुतो न वयो रक्षमाणाः इति बार्हस्पत्यं सांशंसिकम्। अहं चेति बृहस्पतिर् अब्रवीत्। देवतयोः संशंसायनतिशंसाय - गोब्रा. २.४.१६
 
उदग्रुतो न वयो रक्षमाणा इति बार्हस्पत्यं सांशंसिकम् - वै.श्रौ.सू. [https://sa.wikisource.org/s/1ari २५.८]
 
बृहस्पतये वाचस्पतये नैवारं चरुं (तैसं [https://sa.wikisource.org/s/1e2i १.८.१०.१]) इत्यस्य पुरोनुवाक्या - उदप्रुतो न इति - तै.सं. [https://sa.wikisource.org/s/1e25 ३.४.११.३]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६८" इत्यस्माद् प्रतिप्राप्तम्