"ऋग्वेदः सूक्तं १०.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १९१:
अग्निचयनम् -- गार्हपत्यचितेरायतनं व्यायाममात्रं चतुरस्रं परिमण्डलं वोद्धत्य हरिण्या पलाशशाखया शमीशाखया वा संमृज्य प्राचीमुदीचीं वा शाखामुदसित्वा शं नो देवीरभिष्टय इत्यद्भिरवोक्ष्याग्नेर्भस्मासीति सिकता निवपति । संज्ञानमित्यूषान् ।
तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति - आप.श्रौ.सू. [https://sa.wikisource.org/s/24r5 १६.१४.३]
 
 
१०.९.८ - ९ इदमापः प्र वहत इति
 
द्र. ऋ. [[ऋग्वेदः सूक्तं १.२३|१.२३.२२]]-२३
 
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९" इत्यस्माद् प्रतिप्राप्तम्