"ऋग्वेदः सूक्तं १०.१५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७०:
== ==
{{टिप्पणी|
[http://puranastudy.ultimatefreehost.in/pur_index21/bhuvana.htm भुवनोपरि टिप्पणी]
 
 
१०.१५७.१ इमा नु कं भुवनमिति
 
दशरात्रे अष्टममहः -- इमा नु कं भुवना सीषधामेति द्विपदाः शंसति द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूनाम-वरुद्ध्यैपशूनामवरुद्ध्यै तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति - ऐ.ब्रा. [https://sa.wikisource.org/s/w1f ५.१९]
 
द्वितीयः छन्दोमः -- इमा नु कम् भुवना सीषधाम इति द्विपदाः । इन्द्रश् च विश्वे च देवा इत्य् अभ्यारब्धवत् । - कौ.ब्रा. [https://sa.wikisource.org/s/189d २६.१३]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५७" इत्यस्माद् प्रतिप्राप्तम्