"रामायणम्/अरण्यकाण्डम्/सर्गः ३६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 3 ARK-036-Sahayyartham Ravana Prathana.ogg|thumb|षट्त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
Line ८० ⟶ ८१:
स रावणम् त्रस्त विषण्ण चेतामहावने राम पराक्रमज्ञः ।
कृत अंजलिः तत्त्वम् उवाच वाक्यम्हितम् च तस्मै हितम् आत्मनः च ॥३-३६-२४॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षट्त्रिंशः सर्गः ॥३-३६॥'''
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र]