"ऋग्वेदः सूक्तं १०.१२३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७७:
 
(यागार्थं अध्वर्य्वादय आहवनीयं व्रजन्ति। तेषु प्रवृत्तव्रजनेषु प्रैतु इति)
 
गन्धर्व इत्था पदमस्य रक्षतीति खरमवेक्षते नाके सुपर्णमुप यत्पतन्तमित्युपविशति - ऐब्रा [https://sa.wikisource.org/s/w20 १.२२]
 
स दक्षिणां दिशमन्वावर्त्तते ॥१॥ अथ यदास्य प्रजायां पशुषु शरीरे वारिष्टानि प्रादुर्भवन्ति व्याधयो वा अनेक विधा अतिस्वप्नमस्वप्नमतिभोजनमभोजनमालस्यव्रणमजीर्णनिद्राणीत्येवमादीनि तान्येतानि सर्व्वाणि यमदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ नाके सुपर्णमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति यमाय स्वाहा प्रेताधिपतये स्वाहा दण्डपाणये स्वाहेश्वराय स्वाहा सर्व्वपापशमनाय स्वाहेति व्याहतिभिर्हुत्वाथ साम गायेत् ॥षड्.ब्रा [https://sa.wikisource.org/s/29a7 ६.४.३]॥
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२३" इत्यस्माद् प्रतिप्राप्तम्