"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: १प्र०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । तथा । तस्मात्सर्वत्र भावनाया एव विधायकमेव ब्राह्मणं न च ते नापेक्ष्यते । किच नहि सर्वत्र निन्दार्थवादविषयेष्व... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १०: पङ्क्तिः १०:
तादृशान् वानर्थत्वं विज्ञायत इत्यन्वयः । तस्मानिन्दार्थवादा नान्तर्भवन्ति विध्येक-
तादृशान् वानर्थत्वं विज्ञायत इत्यन्वयः । तस्मानिन्दार्थवादा नान्तर्भवन्ति विध्येक-
वाक्यत्वाभावादित्याशझ्याऽऽह-
वाक्यत्वाभावादित्याशझ्याऽऽह-

निन्दा मशंसा।
निन्दा प्रशंसा ।

या निन्दा निन्दकं वाक्यं सा प्रशंसैव प्राशस्त्यसमर्पणपरैव । विधिषु प्रतिषेधेषु वा
या निन्दा निन्दकं वाक्यं सा प्रशंसैव प्राशस्त्यसमर्पणपरैव । विधिषु प्रतिषेधेषु वा
यत्किंचिनिन्दया प्रवर्तते वाक्यं तत्सर्व विधेये धर्मे प्रवृत्ते निवृत्ते वा प्राशस्त्यपरमेव ।
यत्किंचिनिन्दया प्रवर्तते वाक्यं तत्सर्व विधेये धर्मे प्रवृत्ते निवृत्ते वा प्राशस्त्यपरमेव ।
पङ्क्तिः १८: पङ्क्तिः २०:
इदानी केषांचिद्वाक्यानामर्थवादत्वेन व्यवहताना स्वार्थंकनिष्ठतया विधेयकर्तृविशेष-
इदानी केषांचिद्वाक्यानामर्थवादत्वेन व्यवहताना स्वार्थंकनिष्ठतया विधेयकर्तृविशेष-
समर्पकत्वेन व्यापकं तच्छेषत्वमित्याशझ्याऽऽह-
समर्पकत्वेन व्यापकं तच्छेषत्वमित्याशझ्याऽऽह-

परकृति: पुराकल्पश्च ।
परकृति: पुराकल्पश्च ।

प्रशंसत्यनुवर्तते । परकृतिपुराकरुपौ प्रशंसव न विधायको कर्तृविशेषस्य । तद्यथा
प्रशंसत्यनुवर्तते । परकृतिपुराकरुपौ प्रशंसव न विधायको कर्तृविशेषस्य । तद्यथा
'अत्रिरददादौर्वाय' 'जमदग्निः पुष्टिकामः' एवमादयः । एकेन परेणान्येन तद्भगोत्रोद्भवेन
'अत्रिरददादौर्वाय' 'जमदग्निः पुष्टिकामः' एवमादयः । एकेन परेणान्येन तद्भगोत्रोद्भवेन