"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: : - 2 ३२ सत्यापादविरचितं श्रौतसूत्र- [१प्रथमप्रश्वे- ङ्गरूपत्वेनावाक्यरूपा अपि प्रमाणमित्युच्यन्ते । एवं विनियोगविहितपदार्थतयाऽर्थ- सामर्थेन स्मृतिजनकत्यना... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २१: पङ्क्तिः २१:
विहितं कर्म स्वस्थानस्थिता न जनयन्ति विधेरभावात्, नापि लिङ्गेन विहितं प्राप्नुवन्ति
विहितं कर्म स्वस्थानस्थिता न जनयन्ति विधेरभावात्, नापि लिङ्गेन विहितं प्राप्नुवन्ति
तेषामङ्गत्वाभावेऽप्रामाण्यं ष स्यावित्यत आह-
तेषामङ्गत्वाभावेऽप्रामाण्यं ष स्यावित्यत आह-

रूपविभतिषेधालौकिकेषु ।
रूपविप्रतिषेधाल्लौकिकेषु ।

रूपं यत्र पठितास्तदङ्गत्वं तद्वारा च प्रामाण्यं मन्त्राणां रूपं, तस्य रूपस्य
रूपं यत्र पठितास्तदङ्गत्वं तद्वारा च प्रामाण्यं मन्त्राणां रूपं, तस्य रूपस्य
विरोधो हानिनिष्प्रयोजनवादप्रमाणत्वाच्च वेदानन्तर्गतिरवेदत्वापत्तिरिति यावत् ।
विरोधो हानिनिष्प्रयोजनवादप्रमाणत्वाच्च वेदानन्तर्गतिरवेदत्वापत्तिरिति यावत् ।
पङ्क्तिः २८: पङ्क्तिः ३०:
स्वादित्यर्थः।
स्वादित्यर्थः।
उदाहरति-
उदाहरति-

* यथा गृह्णामि ते सुप्रजास्त्वाय हस्तमिमा खनाम्योषधी वह
वां जातवेदः पितृभ्य इति ।
* यथा गृह्णामि ते सुप्रजास्त्वाय हस्तमिमां खनाम्योषधीं वह वपां जातवेदः पितृभ्य इति ।

त्रयो मन्त्राः प्रतीकेन गृहीताः । एतेषु प्रथमतृतीययोर्वधूहस्तग्रहणे त्वपैतानिके
त्रयो मन्त्राः प्रतीकेन गृहीताः । एतेषु प्रथमतृतीययोर्वधूहस्तग्रहणे त्वपैतानिके
सामर्थ्यात्तद्विवाहे प्रथमस्य गोवपाहोमे चाष्टकासु तृतीयस्य विनियोगः स्वेनैव करि-
सामर्थ्यात्तद्विवाहे प्रथमस्य गोवपाहोमे चाष्टकासु तृतीयस्य विनियोगः स्वेनैव करि-