"पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: 234 श्रीरामानिचित्तिसहितधूर्तस्वामिभाष्यभूषि... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
234
234
श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं २०, सू ५.
श्रीरामानिचित्तिसहितधूर्तस्वामिभाष्यभूषिते [खं २०, स ५.
(भा) ध्रुवावत् ।। ४५३ ॥
<poem><span style="font-size: 14pt; line-height: 200%">(भा) ध्रुवावत् ।। ४५३ ॥
( ) दैवतसौविष्टकृतैडचातुर्धा'कारणिकानामुत्तर
( सू) दैवतसौविष्टकृतैडचातुर्धा<ref>करणिका–क ख.</ref>कारणिकानामुत्तर<ref>अवदानमिति शेष. (रु) </ref>मुत्तरं ज्यायः । ४ ।। ९३ ॥ ४५४॥
(ख) द्विरभिघार्य न <ref>अत एव प्रतिषे
'सुत्तरं ज्यायः । ४ ।। ९३ ॥ ४५४॥
धात् ज्ञायते प्रत्यभिघारणं स्विष्टकृदर्थमिति तेन पक्षवदानेषु सौम्ये च चरौ निवर्तते
() द्विरभिघार्यं न * हविः प्रत्यभिघारयति ॥५॥
(रु) </ref> हविः प्रत्यभिघारयति ॥५॥
॥ ९४ ॥ ४५५ ॥
॥ ९४ ॥ ४५५ ॥
[प्रत्यभिघारणव्यवस्था तत्फलं च]
[प्रत्यभिघारणव्यवस्था तत्फलं च]
(भा) प्रत्यभिघारण<ref>घारयति (सु रा)</ref>स्विष्टकृदर्थम् । अतो न सौम्ये । <ref> पश्ववदानेषु च यन्नभ्यस्स्विष्टकृदिति क नेषु
(आ) प्रत्यभिघारणॐ खिष्टकृदर्थम् । अतो न सौम्ये । पश्ववदा
यज्ञेभ्यस्स्वि-घ</ref>पश्ववदा<ref>तद्द्रव्यस्यो (मु रा)</ref>नेषु च त्र्यङ्गेभ्यस्स्विष्टकृत् ॥ ४५५ ।।
नेषु च च्यनेभ्यस्विष्टकृत् ॥ ४५५ ।।
| धृवावदित्यस्यार्थः]
| धृवावदित्यस्यार्थः]
() धृवावदिति ’-यथा ध्रुवायास्सर्वयज्ञार्थत्वात् ‘द्रव्यस्यो
(बृ) धृवावदिति ’-यथा ध्रुवायास्सर्वयज्ञार्थत्वात् ‘द्रव्यस्योपांशुयाजार्थे नावदानमन्त्रः प्रयुज्यते तत्रापि द्रव्यसाधारणत्वमेव मन्त्राभावे हेतुः ।
पांशुयाजार्थे नावदानमत्रः प्रयुज्यते तत्रापि द्रव्यसाधारणत्वमेव मन्त्रा
भावे हेतुः ।
[प्रत्यभिघारणस्य केवलस्विष्टकृदर्थत्वोपपत्तिः]
[प्रत्यभिघारणस्य केवलस्विष्टकृदर्थत्वोपपत्तिः]
प्रत्यभिघारणं स्विष्टकृदर्थमिति ;. प्रत्यभिघारणस्य संस्कार
प्रत्यभिघारणं स्विष्टकृदर्थमिति ;. प्रत्यभिघारणस्य संस्काररूपत्वात् सस्कृतेन कार्यं कर्तव्ये अनन्तरप्राप्तवास्विष्टकृतः । स्विष्टकृदभिधारणानन्तरं न हावः प्रत्यभिधारयतीति निषेधाच्च केवल स्विष्टकृदर्थता ।
रूपत्वात् सस्कृतेन कार्यं कर्तव्ये अनन्तरप्राप्तवास्विष्टकृतः ।
स्विष्टकृदभिधारणानन्तरं न हावः प्रत्यभिधारयतीति निषेधाच्च केवल
स्विष्टकृदर्थता ।
अतो न सौम्ये चरौप्रत्यभिषारणम् । स्विष्टकृदभावात् ।
अतो न सौम्ये चरौप्रत्यभिषारणम् । स्विष्टकृदभावात् ।
[पश्ववदानेषु यज्ञे च प्रत्यभिधारणाभावोपपत्तिः]
[पश्ववदानेषु यज्ञे च प्रत्यभिधारणाभावोपपत्तिः]
पश्ववदानेषु चेति-एकादशवदानानां प्रत्येकं हविष्टात्
पश्ववदानेषु चेति-एकादशवदानानां प्रत्येकं हविष्टात् तेभ्यश्च स्विष्टकृदवदानाभावात् न तेषु प्रत्यभिघारणम् ॥
तेभ्यश्च स्विष्टकृदवदानाभावात् न तेषु प्रत्यभिघारणम्
त्रयीभ्यस्स्विष्टकृदितितेषु प्रत्यभिघारणम् प्रदानावदाना-</span></poem>
त्रयीभ्यस्स्विष्टकृदितितेषु प्रत्यभिघारणम् प्रदानाबदाना-
1करणिका–क ख. 2 अवदानमिति शेष. (रु) 3 अत एव प्रतिषे
धात् ज्ञायते प्रत्यभिघारणं स्विष्टकृदर्थमिति तेन पक्षवदानेषु सौम्ये च चरौ निवर्तते
(रु) + घारयति (सु रा) 5 पश्ववदानेषु च यन्नभ्यस्स्विष्टकृदितिकनेषु
यभ्यस्स्वि-घ, tतद्व्यस्यो (ख रा)
=