"सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/तृतीयादशतिः/सङ्कृति" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।
</span></poem>
 
४. सङ्कृति ॥ प्रजापतिः। देवाः वा । बृहती। पवमानस्सोमः।
 
एपारी ॥ तोपिञ्चताऽ२३होऽ२३।। सुताऽ२३म् ।। हाओवा। सोमोय उत्तम8हविः। दधन्वा8योनर्योअ॥ प्सुवन्तरा॥ सुषावसोममद्रिभिः ॥श्रीः॥ एसूषा ॥ वसोममाऽ२३होऽ२३ । द्रिभाऽ२३इः । हाओवा । सुषावसोममद्रिभिः । नूनंपुनानोविभिः । परिस्रव ॥ अदब्धस्सुरभिन्तरः ।। श्रीः ॥ एआदा ॥ धस्सुरभाऽ२३इहोऽ२३ । तराऽ२३: ॥ हाओवा । अदब्धस्सुरभिन्तरः। सुतेचित्त्वाप्सुमदा। मोअन्धसा ॥ श्रीणन्तोगोभिरुत्तरम् ॥ हौऽ३ । आऽ३ । ऊऽ३ । ईऽ२३४५ ॥
 
दी. ३२. उत् . १०.मा. २०. ञौ ॥२४॥
 
 
== ==