"सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/तृतीयादशतिः/सङ्कृति" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:सङ्कृति(परीतोषिं) Samkriti.ogg|thumb|सङ्कृति]]
[[File:सङ्कृति(परीतोषिं) Samkriti.jpg|thumb|600px|सङ्कृति.]]
४. सङ्कृति ॥ प्रजापतिः। देवाः वा । बृहती। पवमानस्सोमः। .
<poem><span style="font-size: 18pt; line-height: 200%">ए꣡पारी꣢ ॥ तो꣯षि꣡ञ्चताऽ२३हो꣡ऽ२३।। सु꣡ताऽ२३म् ।। हा꣢꣯ओ꣣꣯वा꣯।
सो꣡꣯मो꣢꣯य꣡उत्त꣢म꣡ꣲह꣢वि꣡:। द꣢धन्वा꣡꣯ꣲयो꣯नर्यो꣯अ꣢॥ प्सु꣡व꣢न्त꣡रा꣯॥ सु꣢षा꣡꣯व꣢सो꣡꣯म꣢म꣡द्रिभि꣢: ॥श्रीः॥ ए꣡सूषा꣢ ॥ वसो꣡꣯ममाऽ२३हो꣡ऽ२३ । द्रि꣡भाऽ२३इः । हा꣢꣯ओ꣣꣯वा । सु꣢षा꣡꣯व꣢सो꣡꣯म꣢म꣡द्रिभि꣢: । नू꣯नं꣡पुना꣢꣯नो꣡꣯विभि꣢: । प꣡रिस्र꣢व ॥ अ꣡दब्ध꣢स्सुरभि꣡न्तर꣢: ।। श्रीः ॥ ए꣡आदा꣢॥ ब्धस्सु꣡रभाऽ२३इहो꣡ऽ२३ । त꣡राऽ२३: ॥ हा꣢꣯ओ꣣꣯वा꣯ । अ꣡दब्ध꣢स्सुरभि꣡न्तर꣢:। सुते꣡꣯चित्त्वा꣢꣯प्सु꣡मदा꣢꣯। मो꣯अ꣡न्धसा꣢꣯ ॥ श्री꣯ण꣡न्तो꣢꣯गो꣡꣯भि꣢रु꣡त्तर꣢म् ॥ हौऽ३ । आ꣢ऽ३ । ऊ꣢ऽ३ । ईऽ२३꣡४꣡५꣡ ॥
</span></poem>
दी. ३२. उत् . १०.मा. २०. ञौ ॥२४॥
 
 
<poem><span style="font-size: 14pt; line-height: 200%">परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। [https://sa.wikisource.org/s/3km १३१३] ।। ऋ. [[ऋग्वेदः सूक्तं ९.१०७|९.१०७.१]]
Line ९ ⟶ १६:
४. सङ्कृति ॥ प्रजापतिः। देवाः वा । बृहती। पवमानस्सोमः।
 
एपारी ॥ तोपिञ्चताऽ२३होऽ२३।।तोषिञ्चताऽ२३होऽ२३।। सुताऽ२३म् ।। हाओवा। सोमोय उत्तम8हविः। दधन्वा8योनर्योअ॥ प्सुवन्तरा॥ सुषावसोममद्रिभिः ॥श्रीः॥ एसूषा ॥ वसोममाऽ२३होऽ२३ । द्रिभाऽ२३इः । हाओवा । सुषावसोममद्रिभिः । नूनंपुनानोविभिः । परिस्रव ॥ अदब्धस्सुरभिन्तरः ।। श्रीः ॥ एआदा ॥ धस्सुरभाऽ२३इहोऽ२३ब्धस्सुरभाऽ२३इहोऽ२३ । तराऽ२३: ॥ हाओवा । अदब्धस्सुरभिन्तरः। सुतेचित्त्वाप्सुमदा। मोअन्धसा ॥ श्रीणन्तोगोभिरुत्तरम् ॥ हौऽ३ । आऽ३ । ऊऽ३ । ईऽ२३४५ ॥
 
दी. ३२. उत् . १०.मा. २०. ञौ ॥२४॥