"अग्निपुराणम्/अध्यायः १४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
 
<poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच
मन्त्रौषधानि चक्राणि(१)<ref>मन्त्रौषधादिचक्राणीति घ.. , ञ.. च</ref> वक्ष्ये सर्वप्रदानि च ।१४२.००१
चौरनाम्नो वर्णगुणो द्विघ्नो मात्राश्चतुर्गुणाः ॥१४२.००१
नाम्ना हृते भवेच्छेषद्यौरोऽथ जातकं वदे ।१४२.००२
पङ्क्तिः १०:
दक्षिणाक्षि भवेत्काणं स्त्रीपुन्नामाक्षरस्य च ॥१४२.००३
मात्रावर्णाश्चतुर्निघना वर्णपिण्डे गुणे कृते ।१४२.००४
समे स्त्री विषमे ना स्याद्विशेषे च(२)<ref>विशेषेणेति ख..</ref>मृतिः स्त्रियाः ॥१४२.००४
प्रथमं रूपशून्येऽथ प्रथमं म्रियते पुमान् ।१४२.००५
प्रश्नं सूक्ष्माक्षरैर्गृह्य द्रव्यैर्भागेऽखिले मतम् ॥१४२.००५
पङ्क्तिः १६:
राशिस्थः सप्तमे दृष्टिश्चतुर्दशशतेर्धिका ॥१४२.००६
एकद्व्यष्टद्वादशमः पाददृष्टिश्च तं त्यजेत् ।१४२.००७
दिनाधिपः प्रहरभाक्शेषा यामार्धभागिनः(३)<ref>यामार्धभोगिन इति क.. , ग.. , ङ.. , ज.. च</ref> ॥१४२.००७
<small><small>टिप्पणी
१ मन्त्रौषधादिचक्राणीति घ.. , ञ.. च
२ विशेषेणेति ख..
३ यामार्धभोगिन इति क.. , ग.. , ङ.. , ज.. च</small></small>
शनिभागन्त्यजेद्युद्धे दिनराहुं वदामि ते ।१४२.००८
रवौ पूर्वेऽनिले मन्दे गुरौ याम्येऽनले भृगौ ॥१४२.००८
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१४२" इत्यस्माद् प्रतिप्राप्तम्