"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ९: पङ्क्तिः ९:
क्रमप्राप्तं मन्त्राणां प्रामाण्यं वर्नु स्वरूपमाह-
क्रमप्राप्तं मन्त्राणां प्रामाण्यं वर्नु स्वरूपमाह-


अतोऽन्ये मन्त्राः।
'''अतोऽन्ये मन्त्राः।'''


विधायकाद्रामणात्सार्थवादादन्ये वेदावयवाश्च मन्त्राः सन्तस्तच्छेष इति पूर्वतनम-
विधायकाद्रामणात्सार्थवादादन्ये वेदावयवाश्च मन्त्राः सन्तस्तच्छेष इति पूर्वतनम-
पङ्क्तिः २१: पङ्क्तिः २१:
मन्त्रवरप्रयोगका प्रयुज्यमानत्वेन मत्रत्वाशङ्कायामाह-
मन्त्रवरप्रयोगका प्रयुज्यमानत्वेन मत्रत्वाशङ्कायामाह-


लौकिकाः प्रयुज्यमाना अमन्त्राः।
'''लौकिकाः प्रयुज्यमाना अमन्त्राः।'''


स्वाध्यायाध्ययनविधिना नाध्यापिताः ।
स्वाध्यायाध्ययनविधिना नाध्यापिताः ।


यथा पुत्रस्य नामधेयं दुन्दुभिशब्दश्च ।
'''यथा पुत्रस्य नामधेयं दुन्दुभिशब्दश्च ।'''


नाव नामधेयं, दुन्दुभिशब्दो दृष्टान्तः । चकार इवार्थे । दुन्दुभिशब्देन स्तोत्रमु-
नाव नामधेयं, दुन्दुभिशब्दो दृष्टान्तः । चकार इवार्थे । दुन्दुभिशब्देन स्तोत्रमु-
पङ्क्तिः ३३: पङ्क्तिः ३३:
वकुं मन्त्राणां बामणविहितव्यंशभावनाङ्गवं व्याचष्टे-
वकुं मन्त्राणां बामणविहितव्यंशभावनाङ्गवं व्याचष्टे-


यज्ञकर्मार्था मन्त्राः।
'''यज्ञकर्मार्था मन्त्राः।'''


यज्ञशब्देनोपशक्षितानि विधेयानि कर्माणि, तान्येव लक्षितानि विधिलक्षणानि
यज्ञशब्देनोपशक्षितानि विधेयानि कर्माणि, तान्येव लक्षितानि विधिलक्षणानि