"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/५४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: । प्र.पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । विधिनाऽस्य बाघोऽपि द्रष्टव्यः । या वैदिकेषु दविहोमेषु दर्शपूर्णमासतको चाना- मतेष्वेव दर्षिहोमान्व्याख्यास्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १५: पङ्क्तिः १५:
कर्मनियुक्तानां विहारे स्वेच्छया संधारं निवारयति-
कर्मनियुक्तानां विहारे स्वेच्छया संधारं निवारयति-


उत्तरतउपचारो विहारः ॥२॥
'''उत्तरतउपचारो विहारः ॥२॥


श्रुतिरवोसरतउपचारो वै यज्ञ इति । तसिस्तृतीयार्थे सप्तम्यर्थे था। विहारस्य य उत्तर.
श्रुतिरवोसरतउपचारो वै यज्ञ इति । तसिस्तृतीयार्थे सप्तम्यर्थे था। विहारस्य य उत्तर.
पङ्क्तिः २२: पङ्क्तिः २२:
अनियतदेशस्य कर्मणो देशनियम ध्याचष्टे-
अनियतदेशस्य कर्मणो देशनियम ध्याचष्टे-


प्राङ्न्यायान्युदङ्न्यायानि वा प्रदक्षिणं यज्ञे कर्माणि करोति ।
'''प्राङ्न्यायान्युदङ्न्यायानि वा प्रदक्षिणं यज्ञे कर्माणि करोति ।


प्राश्मयुदचि च कर्माणि सतिष्ठेरभितिश्रुतेः प्रागपवर्गाणि कर्माण्युदगपवर्गाणि वा करो.
प्राश्मयुदचि च कर्माणि सतिष्ठेरभितिश्रुतेः प्रागपवर्गाणि कर्माण्युदगपवर्गाणि वा करो.