"रामायणम्/बालकाण्डम्/सर्गः २४" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १:
{{header
{{header
| title = [[../]]
| author = वाल्मीकिः
पङ्क्तिः ५७:
सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम्
धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः
 
संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम्
तमुवाच महातेजा विश्वामित्रो महामुनिः
 
श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणंयस्यैतद् दारुणं वनम्
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम
 
मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ
पुरा वृत्रवधे राम मलेन समभिप्लुतम्
 
क्षुधा चैव सहस्राक्षं ब्रह्महत्या यदाविशत्समाविशत्
तमिन्द्रं स्नापयन्देवामलिनं देवा ऋषयश्च तपोधनाः
 
कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन्
इह भूम्यां मलं दत्त्वा दत्त्वा कारूषमेव च
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_२४" इत्यस्माद् प्रतिप्राप्तम्