"अग्निपुराणम्/अध्यायः २९३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ५:
मन्त्रविद्याहरिं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु ।२९३.००१
विंशत्यर्णाधिका मन्त्रा मालामन्त्राः स्मृता द्विज ॥२९३.००१
दशाक्षराधिका मन्त्रास्तदर्वाग्वीजसंज्ञिताःमन्त्रास्तदर्वाग्बीजसंज्ञिताः ।२९३.००२
वर्धक्येवार्धक्ये सिद्धिदा ह्येते मालामन्त्रास्तु यौवेनयौवने ॥२९३.००२
पञ्चाक्षराधिका मन्त्राः सिद्धिदाः सर्वदापरे ।२९३.००३
स्त्रीपुंनपुंसकत्वेन त्रिधाः स्युर्मन्त्रजातयः ॥२९३.००३
स्त्रीमन्त्रा वह्निजायन्ता नमोन्ताश्च नपुंसकाः ।२९३.००४
शेषाः पुमांसस्ते शस्ता वक्ष्योच्चाटविषेषु च(१)<ref>बन्धोच्चाटवशेषु चेति ज..</ref> ॥२९३.००४
क्षुद्रक्रियामयध्वंसे स्त्रियोऽन्यत्र(२)<ref>स्त्रियो नात्रेति ख..</ref> नपुंसकाः ।२९३.००५
मन्त्रावाग्नेयसौम्याख्यौ ताराद्यन्तार्द्वयोर्जपेत् ॥२९३.००५
तारान्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते ।२९३.००६
शिष्टः सौम्यः प्रशस्तौ तौ कर्मणोः क्रूरसौम्ययोः ॥२९३.००६
<poem><span style="font-size: 14pt; line-height: 200%">आग्नेयमन्त्रः सौम्यः स्यात्प्रायशोऽन्ते नमोऽन्वितः ।२९३.००७
{{टिप्पणी|
 
१ बन्धोच्चाटवशेषु चेति ज..
 
२ स्त्रियो नात्रेति ख..
}}</span></poem>
<poem><span style="font-size: 14pt; line-height: 200%">आग्नेयमन्त्रः सौम्यः स्यात्प्रायशोऽन्ते नमोऽन्वितः ।२९३.००७
सौम्यमन्त्रस्तथाग्नेयः फट्कारेणान्ततो युतः ॥२९३.००७
सुप्तः प्रबुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति ।२९३.००८
Line ९० ⟶ ८४:
लिपौ चतुष्पथस्थायामाख्यवर्णपदान्तराः ।२९३.०१३
सिद्धाः साध्या द्वितीयस्थाः सुसिद्धा वैरिणः परे ॥२९३.०१३
सिद्धादीन् कल्पयेदेवं सिद्धात्यन्तगुणैरपि<ref>सिद्धद्यन्तदलैरपीति ज..</ref>(१) ।२९३.०१४
सिद्धे सिद्धो जपात्साध्यो जपपूजाहुतादिना<ref>जपपूर्णाहुतादिनेति ख..</ref>(२) ॥२९३.०१४
सुसिद्धो ध्यानमात्रेण साधकं नाशयेदरिः ।२९३.०१५
दुष्टार्णप्रचुरो यः स्यान्मन्त्रः सर्वविनिन्दितः ॥२९३.०१५
Line ९७ ⟶ ९१:
श्रुत्वा तन्त्रं गुरोर्लब्धं साधयेदीप्सितं मनुम् ॥२९३.०१६
धीरो दक्षः शुचिर्भक्तो जपध्यानादितत्परः ।२९३.०१७
<poem><span style="font-size: 14pt; line-height: 200%">सिद्धस्तपस्वी कुशलस्तन्त्रज्ञः सत्यभाषणः ॥२९३.०१७
{{टिप्पणी|
 
१ सिद्धद्यन्तदलैरपीति ज..
 
२ जपपूर्णाहुतादिनेति ख..
}}</span></poem>
<poem><span style="font-size: 14pt; line-height: 200%">सिद्धस्तपस्वी कुशलस्तन्त्रज्ञः सत्यभाषणः ॥२९३.०१७
निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ।२९३.०१८
शान्तो दान्तः पटुश्चीर्णब्रह्मचर्यो हविष्यभुक् ॥२९३.०१८
Line १३१ ⟶ ११९:
कुटीविविक्ता देशाः स्युर्देवालयनदीह्रदाः ॥२९३.०३०
सिद्धौ यवागूपूपैर्वा पयो भक्ष्यं हविष्यकम् ।२९३.०३१
मन्त्रस्य देवता तावत्(<ref>) तरेति ख..</ref> तिथिवारेषु वै जपेत् ॥२९३.०३१
कृष्णाष्टमीचतुर्दश्योर्ग्रहणादौ च साधकः ।२९३.०३२
दस्रो यमोऽनलो धाता शशी रुद्रो गुरुर्दितिः ॥२९३.०३२
सर्पाः पितरोऽथ भगोऽर्यमा शोतेतरद्युतिःशीतेतरद्युतिः ।२९३.०३३
त्वष्टा मरुत इन्द्राग्नी मित्रेन्द्रौ निर्ऋतिर्जलम् ॥२९३.०३३
विश्वेदेवा हृषीकेशो वायवः सलिलाधिपः ।२९३.०३४
अजैकपादहिर्व्रध्नःअजैकपादहिर्बुध्न्यः पूषाश्विन्यादिदेवताः ॥२९३.०३४
अग्निदस्रावुमा निघ्नोनिघ्नौ नागश्चन्द्रो दिवाकरः ।२९३.०३५
मातृदुर्गा दिशामीशः कृष्णो वैवस्वतः शिवः ॥२९३.०३५
पञ्चदश्याः शशाङ्कस्तु पितरस्तिथिदेवताः ।२९३.०३६
Line १४५ ⟶ १३३:
केशान्तेषु च वृत्तेषु चक्षुषोः श्रवणद्वये ॥२९३.०३७
नासागण्डौष्ठदन्तानां द्वे द्वे मूर्धस्ययोः क्रमात् ।२९३.०३८
वर्णान् पञ्चसुवर्गानां(२)<ref> पञ्चस्वरवर्गाणामिति ख..</ref> बाहुचरणसन्धिषु ॥२९३.०३८
पार्श्वयोः पृष्ठतो नाभौ हृदये च क्रमान्न्यसेत् ।२९३.०३९
<poem><span style="font-size: 14pt; line-height: 200%">यादींश्च हृदये न्यस्येदेषां स्युः सप्तधातवः ॥२९३.०३९
{{टिप्पणी|
 
१ तरेति ख..
 
२ पञ्चस्वरवर्गाणामिति ख..
}}</span></poem>
<poem><span style="font-size: 14pt; line-height: 200%">यादींश्च हृदये न्यस्येदेषां स्युः सप्तधातवः ॥२९३.०३९
त्वगसृङ्मांसकस्नायुमेदोमज्जाशुक्राणि धातवः ।२९३.०४०
वसाः पयो वासको लिख्यन्ते चैव लिपीश्वराः ॥२९३.०४०
Line १६२ ⟶ १४४:
ततः क्रोधीशचण्डौ च पञ्चान्तकशिवोत्तमौ ।२९३.०४३
तथैव रुद्रकूर्मौ च त्रिनेत्रौ चतुराननः ॥२९३.०४३
अजेशः शर्मसोनेशौशर्मसोमेशौ तथा लाङ्गलिदारुकौ ।२९३.०४४
अर्धनारीश्वरश्चोमा कान्तश्चाषाढिदण्डिनौ ॥२९३.०४४
अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ।२९३.०४५
Line १६८ ⟶ १५०:
भुजङ्गश्च पिनाकी च खड्गीशश्च वकः पुनः ।२९३.०४६
श्वेतो भृगुर्लगुडीशाक्षश्च सम्वर्तकः स्मृतः ॥२९३.०४६
रुद्रात्मशक्तान्रुद्रान्सशक्तान् लिख्यादीन्नमोन्तान् विन्यसेत्क्रमात् ।२९३.०४७
अङ्गानि विन्यसेत्सर्वे मन्त्राः साङ्गास्तु सिद्धिदाः ॥२९३.०४७
हृल्लेखाव्योमसंपूर्वाण्येतान्यङ्गानि विन्यसेत् ।२९३.०४८
हृदादीन्यङ्गमन्त्रान्तैर्यो जपेद्धृदये नमः ॥२९३.०४८
स्वाहा शिरस्यथ वषट्शिखायां कवचे छूंहूम् ।२९३.०४९
वौषत्नेत्रेऽस्त्रायवौषण्नेत्रेऽस्त्राय फटस्यात्पञ्चाङ्गं नेत्रवर्जितम् ॥२९३.०४९
निरङ्गस्यात्मना चाङ्गं न्यस्येमान्नियुतं जपेत् ।२९३.०५०
क्रमाभ्यां देवीं वागीशीं यथोक्तांस्तु तिलान् हुनेत् ॥२९३.०५०
लिपिदेवी साक्षसूत्रकुम्भपुस्तकपद्मधृक् ।२९३.०५१
कवित्वादि प्रयच्छेत कर्मादौ सिद्धये न्यसेत् ।२९३.०५१
निष्कविर्निर्मलः सर्वे मन्त्राःसिध्यन्तिमन्त्राः सिध्यन्ति मातृभिः ॥२९३.०५१
 
 
इत्याग्नेये महापुराणे मन्त्रपरिभाषा नाम द्विनवत्यधिकद्विशततमोऽध्यायःत्रिनवत्यधिकद्विशततमोऽध्यायः
 
</span></poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२९३" इत्यस्माद् प्रतिप्राप्तम्