"ब्रह्मपुराणम्/अध्यायः ९५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
ऋषी ऊचतुः आवयोरेक एवास्तु शास्ता नित्यं च पुत्रयोः।
तस्मादेकः शासिता स्यात्तिष्ठत्वेको यथासुखम्।। ९५.४ ।।
ब्रह्मोवाच।
ब्रह्मोवाच एतच्छ्रुत्वा ततः शीघ्रमङ्गिराः प्राह भार्गवम्।
अध्यापयिष्ये सदृशं सुखं तिष्ठतु भार्गवः।। ९५.५ ।।
एतच्छ्रुत्वा चाङ्गिरसो वाक्यं भृगृकुलोद्वहः।
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_९५" इत्यस्माद् प्रतिप्राप्तम्