"रामायणम्/बालकाण्डम्/सर्गः ७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥'''<BR><BR>
 
अथ रात्र्याम् व्यतीतायाम् विश्वामित्रो महामुनिः ।<BR><BR>
आपृष्ट्वा तौ च राजानौ जगाम उत्तर पर्वतम् ॥१-७४-१॥<BR><BR>
 
विश्वामित्रो गते राजा वैदेहम् मिथिला अधिपम् ।<BR><BR>
आपृष्ट्व इव जगाम आशु राजा दशरथः पुरीम् ॥१-७४-२॥<BR><BR>
 
अथ राजा विदेहानाम् ददौ कन्या धनम् बहु ।<BR><BR>
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_७४" इत्यस्माद् प्रतिप्राप्तम्