"कठोपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २०:
ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।
तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥
अन्वयक्रम:
ॐ उशन् ह वै वाजश्रवस: सर्ववेदसं ददौ, तस्य ह नचिकेता नाम पुत्र आस ।
शब्दार्थ:
ॐ उशन्=कामना करते हुए,(विश्वजित यज्ञ के फल की)
ह वै
वाजश्रवस:=वाजश्रवस् ने,
सर्ववेदसं=सर्वस्व धन,
ददौ=दे दिया,
तस्य=उस यजमान का,
नचिकेता नाम=नचिकेता नाम का,
पुत्र =पुत्र,
आस=था ।
सान्वयं भाष्यम्
तत्राऽऽख्यायिका विद्या स्तुत्यर्था । उशन्-कामयमान: ह वा इति वृत्तार्थस्मरणार्थौ निपातौ वाजम् -अन्नं तद् दानादिनिमित्तं श्रव: यस्य स: वाजश्रवा, वा रूढित: (वाजश्रवा इति नाम) तस्य अपत्यं वाजश्रवस: तत् फलं कामयमान: सर्वमेधेन किल विश्वजिता एजे । स: तस्मिन् क्रतौ सर्ववेदसं-सर्वस्वं धनं ददौ-दत्तवान् । तस्य यजमानस्य किल ह नचिकेता नाम पुत्र आस-बभूव ।
शब्दार्थः
तत्राऽऽख्यायिका=यह आख्यायिका, विद्यास्तुत्यर्था=विद्या की स्तुति केलिए है, । उशन्-कामयमान:=कामना करते हुये, ह वा इति वृत्तार्थस्मरणार्थौ निपातौ=ह वा यह दोनों ही पद निपात हैं वृत्तार्थ स्मरण केलिये, वाजम् -अन्नं=अन्न, तद् दानादिनिमित्तं=उसके अन्नदानादि के निमित्त, श्रव: यस्य स: वाजश्रवा=कीर्ति,यश है जिसका वह वाजश्रवा, वा=अथवा, रूढित:=रूढि से प्राप्त, (वाजश्रवा इति नाम=वाजश्रवा नाम) तस्य=उनकी, अपत्यं=सन्तान,वाजश्रवस:=वाजश्रवस, तत् फलं कामयमान:=विश्वजीत फलकी कामना करते हुए, सर्वमेधेन=सर्वसम्पत्ति के दान से, किल=निश्चय ही, विश्वजिता=विश्वजीत यज्ञ द्वारा, एजे=यज्ञ किया । स:=उन्होंने, तस्मिन् क्रतौ=उस यज्ञ में, सर्ववेदसं-सर्वस्वं=सर्वस्व, धनं=सम्पत्ति, ददौ-दत्तवान्=दान कर दिया, । तस्य यजमानस्य=उस यजमान वाजश्रवा को, किल=वस्तुतः, ह नचिकेता नाम पुत्र=नचिकेता नाम का पुत्र, आस-बभूव=था ।
 
 
तँ ह कुमारँ सन्तं दक्षिणासु
Line १५३ ⟶ १७१:
॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥
</poem>
 
 
=== Canto II ===
"https://sa.wikisource.org/wiki/कठोपनिषद्" इत्यस्माद् प्रतिप्राप्तम्