"आश्वलायन श्रौतसूत्रम्/अध्यायः ५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
 
 
दधिघर्मेण चरन्ति प्रवर्ग्यवांश्चेत् १ तस्योक्तमृगावानं घर्मेण २ इज्या भक्षिणश्च ३ होतर्वदस्वेत्युक्त उत्तिष्ठतावपश्यतेत्याह ४ श्रातं हविरित्युक्तः श्रातं हविरित्यन्वाह ५ श्रातं मन्य ऊधनि श्रातमग्नाविति यजति । अग्ने वीही-त्यनुवषट्कारःवीहीत्यनुवषट्कारः । दधिघर्मस्याग्ने वीहीति वा । मयि त्यदिन्द्रि यं बृहन्मयि द्युम्नमुत क्रतुः । त्रिश्रुद्घर्मो विभातु म आकूत्या मनसा सह । विराजा ज्यो-तिषाज्योतिषा सह । तस्य दोहमशीय ते तस्य त इन्द्र पीतस्य त्रिष्टुप्छन्दस उप-हूतस्योपहूतस्योपहूतोउपहूतस्योपहूतस्योपहूतो भक्षयामीति भक्षजपः । यं धिष्णवतां प्राञ्चमङ्गारै-रभिविहरेयुःप्राञ्चमङ्गारैरभिविहरेयुः । पश्चात् स्वस्य धिष्णस्योपविश्योपहवमिष्ट्वा परि त्वाऽग्ने पुरं वयमिति जपेत् ६ अनिष्ट्वा दीक्षितः ७ सवनीयानां पुरस्तादुपरिष्टाद्वा पशुपुरोडाशेन चरन्ति ८ अक्रियामेकेऽन्यत्र तदर्थवादवदनात् ९ क्रियामा-श्मरथ्योऽन्विताप्रतिषेधात्क्रियामाश्मरथ्योऽन्विताप्रतिषेधात् १० पुरोडाशाद्युक्तमानाराशंससादनात् । नत्विह द्विदेवत्या एतस्मिन् काले दक्षिणा नीयन्तेऽहीनैकाहेषु ११ कृष्णाजिनानि धून्वन्तः स्वयमेव दक्षिणापथं यन्ति दीक्षिताः सत्रेष्विदमहं मां कल्याण्यै कीर्त्त्यै तेजसे यशसेऽमृतत्वायात्मानं दक्षिणां नयानीति जपन्तः १२ उन्नेष्यमाणास्वाग्नीध्रीय आहुती जुह्वति १३ ददानीत्यग्निर्वदति वायुराह तथेति तत् । हन्तेति चन्द्र माः सत्यमादित्यः सत्यमोमापस्तत् सत्यमाभरन् । दिशो यज्ञस्य दक्षिणा दक्षिणानां प्रियो भूयासं स्वाहा । प्राचि ह्येधि प्राचीं जुषाणा प्राच्याज्यस्य वेतु स्वाहेति द्वितीयां १४ क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामं समुद्र माविश कामेन त्वा प्रतिगृह्णामि कामैतत्ते । वृष्टिरसि द्यौस्त्वा ददातु पृथिवी प्रतिगृह्णा-त्वित्यतीतास्वनुमन्त्रयेत प्राणि १५ अभिमृशेदप्राणि १६ कन्याञ्च १७ सर्वत्र चैवं १८ प्रतिगृह्याग्नीध्रीयं प्राप्य हविरुच्छिष्टं सवसर्वे प्राश्नीयुः । प्राश्य प्रतिप्रसृप्य १९ १३ 5.13
 
 
पङ्क्तिः ५३:
 
 
त्वं सोम पितृभिः संविदान इति सौम्यस्य याज्या १ तं घृतयाज्याभ्या-मुपांशूभयतःघृतयाज्याभ्यामुपांशूभयतः परियजन्ति २ घृताहवनो घृतपृष्ठो अग्निर्घृते श्रितो घृतग्वस्य धाम । घृतप्रुषस्त्वा हरितो वहन्तु घृतं पिबन् यजसि देव देवानिति पुरस्तात् । उरु विष्णो विक्रमस्वोरुक्षयाय नस्कृधि । घृतं घृतयोने पिब प्र प्र यज्ञपतिं तिरेत्युपरिष्टात् । अन्यतरतश्चेदग्नाविष्णू महि धाम प्रियं वामित्युपांश्वेव ३ आहृतं सौम्यं पूर्वमुद्गातृभ्यो गृहीत्वाऽवेक्षेत । यत् ते चक्षुर्दिवि यत् सुपर्णे येनैकराज्यमजयोहिना । दीर्घं यच्चक्षुरदितेरनन्तं सोमो नृचक्षा मयि तद्दधात्विति ४ अपश्यन् हृदिस्पृक् क्रतुस्पृग्वर्चोदा वर्चो अस्मासु धेहि । यन्मे मनो यमं गतं यद्वा मे अपरागतं । राज्ञा सोमेन तद्वयमस्मासु धारयामसि । भद्रं कर्णेभिः शृणुयाम देवाँ इति च ५ अङ्गुष्ठोपकनिष्ठिकाभ्यामाज्येनाक्षिणी आज्य छन्दोगेभ्यः प्रयच्छेत् ६ विहृतेषु शालाकेष्वाग्नीध्रः पात्नीवतस्य यजत्यैभिरग्ने सरथं याह्यर्वाङित्युपांश्वेव ७ नेष्टारं विसंस्थितसञ्चरेणानुप्रपद्य तस्योपस्थ उपविश्य भक्षयेत् ८ १९ 5.19