"रामायणम्/बालकाण्डम्/सर्गः ३३" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १४:
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥'''<BR><BR>
 
तस्य तद् वचनम्तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।<BR>
शिरोभिः चरणौशिरोभिश्चरणौ स्पृष्ट्वा कन्या शतम् अभाषत ॥१-३३-१॥<BR><BR>कन्याशतमभाषत
 
वायुः सर्वात्मको राजन् प्रधर्षयितुम् इच्छति ।<BR>प्रधर्षयितुमिच्छति
अशुभम्अशुभं मार्गम् आस्थायमार्गमास्थायधर्मम्धर्मं प्रत्यवेक्षते ॥१-३३-२॥<BR><BR>
 
पितृमत्यः स्म भद्रम्भद्रं ते स्वच्छन्दे न वयम्वयं स्थिताः ।<BR>
पितरम्पितरं नो वृणीष्व त्वम्त्वं यदि नो दास्यते तव ॥१-३३-३॥<BR><BR>
 
तेन पापपापानुबन्धेन अनुबन्धेन वचनम्वचनं न प्रतीच्छता ।<BR>
एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम्
एवम् ब्रुवंत्यः सर्वाः स्म वायुना अभिहता भृषम् ॥१-३३-४॥<BR><BR>
 
तासाम्तासां तु वचनम्वचनं श्रुत्वा राजा परम धार्मिकः ।<BR>परमधार्मिकः
प्रत्युवाच महातेजाः कन्या शतम् अनुत्तमम् ॥१-३३-५॥<BR><BR>कन्याशतमनुत्तमम्
 
क्षान्तम्क्षान्तं क्षमावताम्क्षमावतां पुत्र्यः कर्तव्यम्कर्तव्यं सुमहत् कृतम् ।<BR>
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम
ऐकमत्यम् उपागम्य कुलम् च आवेक्षितम् मम ॥१-३३-६॥<BR><BR>
 
अलंकारोअलङ्कारो हि नारीणाम्नारीणां क्षमा तु पुरुषस्य वा ।<BR>
दुष्करम्दुष्करं तत् चतच्च वै क्षान्तम्क्षान्तं त्रिदशेषु विशेषतः ॥१-३३-७॥<BR>
यादृशीः वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः ।<BR><BR>
 
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः
क्षमा दानम् क्षमा सत्यम् क्षमा यज्ञः च पुत्रिकाः ॥१-३३-८॥<BR>
क्षमा यशःदानं क्षमा धर्मःसत्यं क्षमायाम् विष्ठितम्क्षमा जगत्यज्ञाश्च ।<BR><BR>पुत्रिकाः
 
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत्
विसृज्य कन्याः काकुत्स्थ राजा त्रिदश विक्रमः ॥१-३३-९॥<BR>त्रिदशविक्रमः
मंत्रज्ञो मंत्रयामास प्रदानम् सह मंत्रिभिः ।<BR>
देशे काले च कर्तव्यम् सदृशे प्रतिपादनम् ॥१-३३-१०॥<BR><BR>
 
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः
एतस्मिन् एव काले तु चूली नाम महाद्युतिः ।<BR>
देशे काले च कर्तव्यम्कर्तव्यं सदृशे प्रतिपादनम् ॥१-३३-१०॥<BR><BR>
ऊर्ध्व रेताः शुभाचारो ब्राह्मम् तप उपागमत् ॥१-३३-११॥<BR><BR>
 
एतस्मिन् एवएतस्मिन्नेव काले तु चूली नाम महाद्युतिः ।<BR>
तपस्यंतम् ऋषिम् तत्र गंधर्वी पर्युपासते ।<BR>
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत्
सोमदा नाम भद्रम् ते ऊर्मिला तनया तदा ॥१-३३-१२॥<BR><BR>
 
तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते
सा च तम् प्रणता भूत्वा शुश्रूषण परायणा ।<BR>
सोमदा नाम भद्रं ते ऊर्मिलातनया तदा
उवास काले धर्मिष्ठा तस्याः तुष्टो अभवत् गुरुः ॥१-३३-१३॥<BR><BR>
 
सा च तम्तं प्रणता भूत्वा शुश्रूषण परायणा ।<BR>शुश्रूषणपरायणा
स च ताम् काल योगेन प्रोवाच रघु नंदन ।<BR>
उवास काले धर्मिष्ठा तस्याः तुष्टो अभवत्तस्यास्तुष्टोऽभवद् गुरुः ॥१-३३-१३॥<BR><BR>
परितुष्टो अस्मि भद्रम् ते किम् करोमि तव प्रियम् ॥१-३३-१४॥<BR><BR>
 
स च तां कालयोगेन प्रोवाच रघुनन्दन
परितुष्टम् मुनिम् ज्ञात्वा गन्धर्वी मधुर स्वरम् ।<BR>
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम्
उवाच परम प्रीता वाक्यज्ञा वाक्य कोविदम् ॥१-३३-१५॥<BR><BR>
 
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम्
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्म भूतो महातपाः ।<BR>
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम्
ब्राह्मेण तपसा युक्तम् पुत्रम् इच्छामि धार्मिकम् ॥१-३३-१६॥<BR><BR>
 
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्म भूतोब्रह्मभूतो महातपाः ।<BR>
अपतिः च अस्मि भद्रम् ते भार्या च अस्मि न कस्यचित् ।<BR>
ब्राह्मेण तपसा युक्तम्युक्तं पुत्रम् इच्छामिपुत्रमिच्छामि धार्मिकम् ॥१-३३-१६॥<BR><BR>
ब्राह्मेण उपगतायाः च दातुम् अर्हसि मे सुतम् ॥१-३३-१७॥<BR><BR>
 
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित्
तस्याः प्रसन्नो ब्रह्मर्षिर् ददौ ब्राह्मम् अनुत्तमम् ।<BR>
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम्
ब्रह्मदत्त इति ख्यातम् मानसम् चूलिनः सुतम् ॥१-३३-१८॥<BR><BR>
 
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम्
स राजा ब्रह्मदत्तः तु पुरीम् अध्यवसत् तदा ।<BR>
ब्रह्मदत्त इति ख्यातम्ख्यातं मानसम्मानसं चूलिनः सुतम् ॥१-३३-१८॥<BR><BR>
कांपिल्याम् परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥<BR><BR>
 
स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा
स बुद्धिम् कृतवान् राजा कुशनाभः सुधार्मिकः ।<BR>
कांपिल्याम्काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥<BR><BR>
ब्रह्मदत्ताय काकुत्स्थ दातुम् कन्या शतम् तदा ॥१-३३-२०॥<BR><BR>
 
बुद्धिम्बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः ।<BR>
तम् आहूय महातेजा ब्रह्मदत्तम् महीपतिः ।<BR>
ब्रह्मदत्ताय काकुत्स्थ दातुम्दातुं कन्या शतम्कन्याशतं तदा ॥१-३३-२०॥<BR><BR>
ददौ कन्या शतम् राजा सुप्रीतेन अंतरात्मना ॥१-३३-२१॥<BR><BR>
 
तम् आहूयतमाहूय महातेजा ब्रह्मदत्तम्ब्रह्मदत्तं महीपतिः ।<BR>
यथा क्रमम् ततः पाणिम् जग्राह रघुनंदन ।<BR>
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना
ब्रह्मदत्तो महीपालः तासाम् देवपतिर् यथा ॥१-३३-२२॥<BR><BR>
 
यथाक्रमं तदा पाणिं जग्राह रघुनन्दन
स्पृष्ट मात्रे ततः पाणौ विकुब्जा विगत ज्वराः ।<BR>
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा
युक्ताः परमया लक्ष्म्या बभौ कन्या शतम् तदा ॥१-३३-२३॥<BR><BR>
 
स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।<BR>
युक्ताःयुक्तं परमया लक्ष्म्या बभौ कन्या शतम्कन्याशतं तदा ॥१-३३-२३॥<BR><BR>
बभूव परम प्रीतो हर्षम् लेभे पुनः पुनः ॥१-३३-२४॥<BR><BR>
 
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।<BR>
कृत उद्वाहम् तु राजानम् ब्रह्मदत्तम् महीपतिः ।<BR>
बभूव परमप्रीतो हर्षं लेभे पुनः पुनः
सदारम् प्रेषयामास स उपाध्याय गणम् तदा ॥१-३३-२५॥<BR><BR>
 
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम्
सोमदा अपि सुतम् दृष्ट्वा पुत्रस्य सदृशीम् क्रियाम् ।<BR>
सदारं प्रेषयामास सोपाध्यायगणं तदा
यथा न्यायम् च गन्धर्वी स्नुषाः ताः प्रत्यनंदत ।<BR>
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभम् प्रशस्य च ॥१-३३-२६॥<BR><BR>
 
सोमदासोमदापि अपि सुतम्सुतं दृष्ट्वा पुत्रस्य सदृशीम्सदृशीं क्रियाम् ।<BR>
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभम्कुशनाभं प्रशस्य च ॥१-३३-२६॥<BR><BR>
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥३२॥'''<BR><BR>
 
</poem>
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥'''<BR><BR>
 
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_३३" इत्यस्माद् प्रतिप्राप्तम्