"रामायणम्/बालकाण्डम्/सर्गः ३९" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १३:
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥'''
 
विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनरघुनन्दनः
उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥१-३९-१॥
 
पङ्क्तिः २६:
 
विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् ।
तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम ॥१-३९-५॥
 
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि ।
पङ्क्तिः ३५:
 
राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् ।
ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ॥१-३९-८॥
 
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् ।
पङ्क्तिः ६६:
गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः ।
योजनायामविस्तारमेकैको धरणीतलम् ।
बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्भुजैः ॥१-३९-१८॥
 
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_३९" इत्यस्माद् प्रतिप्राप्तम्