"रामायणम्/बालकाण्डम्/सर्गः ४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
 
{{रामायणम्/बालकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥'''
 
पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन ।
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥'''<BR><BR>
नप्तारमब्रवीद् राजा दीप्यमानं स्वतेजसा ॥१-४१-१॥
 
शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा ।
पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन।<BR>
पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥१-४१-२॥
नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा॥१-४१-१॥<BR><BR>
 
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।
शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा।<BR>
तेषां तु प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥१-४१-३॥
पितॄणां गतिमन्विच्छ येन चाश्वोऽपहारितः॥१-४१-२॥<BR><BR>
 
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि ।
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च।<BR>
सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥
तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम्॥१-४१-३॥<BR><BR>
 
एवमुक्तोंऽशुमान्सम्यक् सगरेण महात्मना ।
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि।<BR>
धनुरादाय खड्गं च जगाम लघुविक्रमः ॥१-४१-५॥
सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः॥१-४१-४॥<BR><BR>
 
स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः ।
एवमुक्तोंऽशुमान्सम्यक्सगरेण महात्मना।<BR>
प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः ॥१-४१-६॥
धनुरादाय खड्गं च जगाम लघुविक्रमः॥१-४१-५॥<BR><BR>
 
दैत्यदानवरक्षोभिः पिशाचपतगोरगैः ।
स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः।<BR>
पूज्यमानं महातेजा दिशागजमपश्यत ॥१-४१-७॥
प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः॥१-४१-६॥<BR><BR>
 
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् ।
दैत्यदानवरक्षोभिः पिशाचपतगोरगैः।<BR>
पितॄन्स परिपप्रच्छ वाजिहर्तारमेव च ॥१-४१-८॥
पूज्यमानं महातेजा दिशागजमपश्यत॥१-४१-७॥<BR><BR>
 
दिशागजस्तु तच्छ्रुत्वा प्रीत्याहांशुमतो वचः ।
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम्।<BR>
आसमञ्जकृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥१-४१-९॥
पितॄन्स परिपप्रच्छ वाजिहर्तारमेव च॥१-४१-८॥<BR><BR>
 
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।
दिशागजस्तु तच्छ्रुत्वा प्रीत्याहांशुमतो वचः।<BR>
यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥१-४१-१०॥
आसमञ्जकृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि॥१-४१-९॥<BR><BR>
 
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान्।<BR>
पूजितः सहयश्चैव गन्तासीत्यभिचोदितः ॥१-४१-११॥
यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे॥१-४१-१०॥<BR><BR>
 
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः।<BR>
भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥१-४१-१२॥
पूजितः सहयश्चैव गन्तासीत्यभिचोदितः॥१-४१-११॥<BR><BR>
 
स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः।<BR>
चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ॥१-४१-१३॥
भस्मराशीकृता यत्र पितरस्तस्य सागराः॥१-४१-१२॥<BR><BR>
 
यज्ञियं च हयं तत्र चरन्तमविदूरतः ।
स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा।<BR>
ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥१-४१-१४॥
चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः॥१-४१-१३॥<BR><BR>
 
ददर्श पुरुषव्याघ्रो कर्तुकामो जलक्रियाम् ।
यज्ञियं च हयं तत्र चरन्तमविदूरतः।<BR>
सलिलार्थी महातेजा न चापश्यज्जलाशयम् ॥१-४१-१५॥
ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः॥१-४१-१४॥<BR><BR>
 
विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम् ।
ददर्श पुरुषव्याघ्रो कर्तुकामो जलक्रियाम्।<BR>
पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥१-४१-१६॥
सलिलार्थी महातेजा न चापश्यज्जलाशयम्॥१-४१-१५॥<BR><BR>
 
स चैनमब्रवीद्वाक्यं वैनतेयो महाबलः ।
विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम्।<BR>
मा शुचः पुरुषव्याघ्र वधोऽयं लोकसंमतः ॥१-४१-१७॥
पितॄणां मातुलं राम सुपर्णमनिलोपमम्॥१-४१-१६॥<BR><BR>
 
कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः ।
स चैनमब्रवीद्वाक्यं वैनतेयो महाबलः।<BR>
सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥१-४१-१८॥
मा शुचः पुरुषव्याघ्र वधोऽयं लोकसंमतः॥१-४१-१७॥<BR><BR>
 
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।
कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः।<BR>
भस्मराशीकृतानेतान्पावयेल्लोकपावनी॥१-४१-१९ ॥
सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम्॥१-४१-१८॥<BR><BR>
 
तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ।
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ।<BR>
षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति ॥१-४१-२०॥
भस्मराशीकृतानेतान्पावयेल्लोकपावनी॥१-४१-१९॥<BR><BR>
 
गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ।
तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया।<BR>
यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि॥१-४१-२१ ॥
षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति॥१-४१-२०॥<BR><BR>
 
सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् ।
गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ।<BR>
त्वरितं हयमादाय पुनरायान्महायशाः॥१-४१-२२ ॥
यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि॥१-४१-२१॥<BR><BR>
 
ततो राजानमासाद्य दीक्षितं रघुनन्दन ।
सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान्।<BR>
न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा ॥१-४१-२३॥
त्वरितं हयमादाय पुनरायान्महायशाः॥१-४१-२२॥<BR><BR>
 
तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः ।
ततो राजानमासाद्य दीक्षितं रघुनन्दन।<BR>
यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥१-४१-२४॥
न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा॥१-४१-२३॥<BR><BR>
 
स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः ।
तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः।<BR>
गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥१-४१-२५॥
यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि॥१-४१-२४॥<BR><BR>
 
स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः।<BR>
गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत॥१-४१-२५॥<BR><BR>
 
अगत्वा निश्चयं राजा कालेन महता महान्।<BR>
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः॥१-४१-२६॥<BR><BR>
 
अगत्वा निश्चयं राजा कालेन महता महान् ।
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥१-४१-२६॥
 
<poem>
--------------------------------------------------------
 
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_४१" इत्यस्माद् प्रतिप्राप्तम्