"रामायणम्/बालकाण्डम्/सर्गः ४१" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः २६:
सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥
 
एवमुक्तोंऽशुमान्सम्यक्एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना ।
धनुरादाय खड्गं च जगाम लघुविक्रमः ॥१-४१-५॥
 
पङ्क्तिः ३२:
प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः ॥१-४१-६॥
 
दैत्यदानवरक्षोभिःदेवदानवरक्षोभिः पिशाचपतगोरगैः ।
पूज्यमानं महातेजा दिशागजमपश्यत ॥१-४१-७॥
 
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् ।
पितॄन्सपितॄन् स परिपप्रच्छ वाजिहर्तारमेव च ॥१-४१-८॥
 
दिशागजस्तु तच्छ्रुत्वा प्रीत्याहांशुमतोप्रत्युवाच वचःमहामतिः
आसमञ्जकृतार्थस्त्वंआसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥१-४१-९॥
 
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।
पङ्क्तिः ४५:
 
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।
पूजितः सहयश्चैव गन्तासीत्यभिचोदितःसहयश्चैवागन्तासीत्यभिचोदितः ॥१-४१-११॥
 
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।
पङ्क्तिः ५१:
 
स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।
चुक्रोश परमार्तस्तु वधात्तेषांवधात् तेषां सुदुःखितः ॥१-४१-१३॥
 
यज्ञियं च हयं तत्र चरन्तमविदूरतः ।
ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥१-४१-१४॥
 
ददर्श पुरुषव्याघ्रोतेषां राजपुत्राणां कर्तुकामो जलक्रियाम् ।
सलिलार्थीस जलार्थी महातेजा न चापश्यज्जलाशयम् ॥१-४१-१५॥
 
विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम्ततोऽपश्यत् खगाधिपम्
पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥१-४१-१६॥
 
चैनमब्रवीद्वाक्यंचैनमब्रवीद् वाक्यं वैनतेयो महाबलः ।
मा शुचः पुरुषव्याघ्र वधोऽयं लोकसंमतःलोकसम्मतः ॥१-४१-१७॥
 
कपिलेनाप्रमेयेनकपिलेनाप्रमेयेण दग्धा हीमे महाबलाः ।
सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥१-४१-१८॥
 
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।
 
भस्मराशीकृतानेतान्पावयेल्लोकपावनी॥१-४१-१९ ॥
भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी॥१-४१-१९ ॥
 
तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ।
षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यतिगमिष्यति ॥१-४१-२०॥
 
गच्छ चाश्वंनिर्गच्छाश्वं महाभाग संगृह्य पुरुषर्षभ।
यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि॥१-४१-२१ ॥
 
सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् ।
त्वरितं हयमादाय पुनरायान्महायशाः॥१पुनरायान्महातपाः ॥१-४१-२२ ॥
 
ततो राजानमासाद्य दीक्षितं रघुनन्दन ।
न्यवेदयद्यथावृत्तंन्यवेदयद् यथावृत्तं सुपर्णवचनं तथा ॥१-४१-२३॥
 
तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः ।
यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥१-४१-२४॥
 
स्वपुरं चागमच्छ्रीमानिष्टयज्ञोत्वगमच्छ्रीमानिष्टयज्ञो महीपतिः ।
गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥१-४१-२५॥
 
Line ९३ ⟶ ९४:
 
<poem>
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥४०॥'''<BR><BR>
--------------------------------------------------------
 
पुत्रान् चिर गतान् ज्ञात्वा सगरो रघुनंदन ।<BR>
नप्तारम् अब्रवीत् राजा दीप्यमानम् स्व तेजसा ॥१-४१-१॥<BR><BR>
 
शूरः च कृत विद्यः च पूर्वैः तुल्यो असि तेजसा ।<BR>
पितृणाम् गतिम् अन्विच्छ येन च अश्वो अपहारितः ॥१-४१-२॥<BR><BR>
 
अन्तर् भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।<BR>
तेषाम् त्वम् प्रतिघात अर्थम् स असिम् गृह्णीष्व कार्मुकम् ॥१-४१-३॥<BR><BR>
 
अभिवाद्य अभिवाद्यान् त्वम् हत्वा विघ्न करान् अपि ।<BR>
सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥<BR><BR>
 
एवम् उक्तो अंशुमान् सम्यक् सगरेण महात्मना ।<BR>
धनुर् आदाय खड्गम् च जगाम लघुविक्रमः ॥१-४१-५॥<BR><BR>
 
स खातम् पितृभिः मार्गम् अन्तर् भौमम् महात्मभिः ।<BR>
प्रापद्यत नरश्रेष्ठ तेन राज्ञा अभिचोदितः ॥१-४१-६॥<BR><BR>
 
देव दानव रक्षोभिः पिशाच पतग उरगैः ।<BR>
पूज्यमानम् महातेजा दिशा गजम् अपश्यत ॥१-४१-७॥<BR><BR>
 
स तम् प्रदक्षिणम् कृत्वा पृष्ट्वा चैव निरामयम् ।<BR>
पितृइन् स परिपप्रच्छ वाजि हर्तारम् एव च ॥१-४१-८॥<BR><BR>
 
दिशा गजः तु तत् श्रुत्वा प्रत्युवाच महामतिः ।<BR>
आसमंज कृतार्थः त्वम् सह अश्वः शीघ्रम् एष्यसि ॥१-४१-९॥<BR><BR>
 
तस्य तद् वचनम् श्रुत्वा सर्वान् एव दिशा गजान् ।<BR>
यथा क्रमम् यथा न्यायम् प्रष्टुम् समुपचक्रमे ॥१-४१-१०॥<BR><BR>
 
तैः च सर्वैः दिशा पालैः वाक्यज्ञैः वाक्यकोविदैः ।<BR>
पूजितः स हयः चैव गन्ता असि इति अभिचोदितः ॥१-४१-११॥<BR><BR>
 
तेषाम् तत् वचनम् श्रुत्वा जगाम लघुविक्रमः ।<BR>
भस्म राशी कृता यत्र पितरः तस्य सागराः ॥१-४१-१२॥<BR><BR>
 
स दुःख वशम् आपन्नः तु असमंज सुतः तदा ।<BR>
चुक्रोश परम आर्तः तु वधात् तेषाम् सुदुःखितः ॥१-४१-१३॥<BR><BR>
 
यज्ञियम् च हयम् तत्र चरन्तम् अविदूरतः ।<BR>
ददर्श पुरुषव्याघ्रो दुःख शोक समन्वितः ॥१-४१-१४॥<BR><BR>
 
स तेषाम् राज पुत्राणाम् कर्तु कामो जल क्रियाम् ।<BR>
स जलार्थम् महातेजा न च अपश्यत् जल आशयम् ॥१-४१-१५॥<BR><BR>
 
विसार्य निपुणाम् दृष्टिम् ततो अपश्यत् खग अधिपम् ।<BR>
पितृणाम् मातुलम् राम सुपर्णम् अनिल उपमम् ॥१-४१-१६॥<BR><BR>
 
स च एनम् अब्रवीत् वाक्यम् वैनतेयो महाबलः ।<BR>
मा शुचः पुरुषव्याघ्र वधो अयम् लोक सम्मतः ॥१-४१-१७॥<BR><BR>
 
कपिलेन अप्रमेयेण दग्धा हि इमे महाबलाः ।<BR>
सलिलम् न अर्हसि प्राज्ञ दातुम् एषाम् हि लौकिकम् ॥१-४१-१८॥<BR><BR>
 
गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।<BR>
तस्याम् कुरु महाबाहो पितॄणाम् तु जल क्रियाम् ॥१-४१-१९॥<BR><BR>
 
भस्म राशी कृतान् एतान् पावयेत् लोक कांतया ।<BR>
तया क्लिन्नम् इदम् भस्म गंगया लोक कान्तया ।<BR>
षष्टिम् पुत्र सहस्राणि स्वर्ग लोकम् गमिष्यति ॥१-४१-२०॥<BR><BR>
 
निर्गच्छ च अश्वम् महाभाग संगृह्य पुरुषर्षभ ।<BR>
यज्ञम् पैतामहम् वीर निर्वर्तयितुम् अर्हसि ॥१-४१-२१॥<BR><BR>
 
सुपर्ण वचनम् श्रुत्वा सः अंशुमान् अतिवीर्यवान् ।<BR>
त्वरितम् हयम् आदाय पुनर् आयात् महायशाः ॥१-४१-२२॥<BR><BR>
 
ततो राजानम् आसाद्य दीक्षितम् रघुनंदन ।<BR>
न्यवेदयत् यथा वृत्तम् सुपर्ण वचनम् तथा ॥१-४१-२३॥<BR><BR>
 
तत् श्रुत्वा घोर संकाशम् वाक्यम् अंशुमतो नृपः ।<BR>
यज्ञम् निर्वर्तयामास यथा कल्पम् यथा विधि ॥१-४१-२४॥<BR><BR>
 
स्व पुरम् च अगमत् श्रीमान् इष्ट यज्ञो महीपतिः ।<BR>
गंगायाः च आगमे राजा निश्चयम् न अध्यगच्छत ॥१-४१-२५॥<BR><BR>
 
अगत्वा निश्चयम् राजा कालेन महता महान् ।<BR>
त्रिंशत् वर्ष सहस्राणि राज्यम् कृत्वा दिवम् गतः ॥१-४१-२६॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥'''<BR><BR>
 
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_४१" इत्यस्माद् प्रतिप्राप्तम्