"चम्पूकाव्यानि" इत्यस्य संस्करणे भेदः

No edit summary
added poem
पङ्क्तिः १:
चम्पूरामायणम्
<poem>
 
लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम् ।
हैरम्बमबुरुहडम्बरचैर्यनिघ्नं विघ्नाद्रिभेदशतधारधुरन्धरं नः ॥ १ ॥
पङ्क्तिः २७:
 
ततः परमहर्षेण महर्षिणा विधिवदभ्यर्चितः परमेष्टी मध्यलोके अपि स्ववृत्तं प्रकाशयितुं किल भवन्तमेवोपतिष्ठमानयानया भारत्या रामचरितं यथाश्रुतं व्याक्रियतामिति व्याहृत्यान्तीधात् ।
</poem>
"https://sa.wikisource.org/wiki/चम्पूकाव्यानि" इत्यस्माद् प्रतिप्राप्तम्