"रामायणम्/बालकाण्डम्/सर्गः ४९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
 
{{रामायणम्/बालकाण्डम्}}
<poem>
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥'''<BR><BR>
 
अफलः तुअफलस्तु ततः शक्रो देवान् अग्नि पुरोगमान् ।<BR>देवानग्निपुरोगमान्।
अब्रवीत् त्रस्तनयनः सिद्धगन्धर्वचारणान्॥ १॥
अब्रवीत् त्रस्त नयनः सिद्ध गन्धव चारणान् ॥१-४९-१॥<BR><BR>
 
कुर्वता तपसो विघ्नम्विघ्नं गौतमस्य महात्मनः ।<BR>महात्मनः।
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्॥ २॥
 
अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता।
कुर्वता तपसो विघ्नम् गौतमस्य महात्मनः ।<BR>
शापमोक्षेण महता तपोऽस्यापहृतं मया॥ ३॥
क्रोधम् उत्पाद्य हि मया सुर कार्यम् इदम् कृतम् ॥१-४९-२॥<BR><BR>
 
तन्मां सुरवराः सर्वे सर्षिसङ्घाः सचारणाः।
अफलो अस्मि कृतः तेन क्रोधात् सा च निराकृता ।<BR>
सुरकार्यकरं यूयं सफलं कर्तुमर्हथ॥ ४॥
शाप मोक्षेण महता तपो अस्य अपहृतम् मया ॥१-४९-३॥<BR><BR>
 
शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः।
तत् माम् सुरवराः सर्वे स ऋषि संघाः स चारणाः ।<BR>
पितृदेवानुपेत्याहुः सर्वे सह मरुद्‍गणैः॥ ५॥
सुर कार्य करम् यूयम् सफलम् कर्तुम् अर्हथ ॥१-४९-४॥<BR><BR>
 
अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः।
शतक्रतोः वचः श्रुत्वा देवाः स अग्नि पुरोगमाः ।<BR>
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत॥ ६॥
पितृ देवान् उपेत्य आहुः सह सर्वैः मरुत् गणैः ॥१-४९-५॥<BR><BR>
 
अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति।
अयम् मेषः सवृषणः शक्रो हि अवृषणः कृतः ।<BR>
भवतां हर्षणार्थं च ये च दास्यन्ति मानवाः।
मेषस्य वृषणौ गृह्य शक्राय आशु प्रयच्छत ॥१-४९-६॥<BR><BR>
अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम्॥ ७॥
 
अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः।
अफलः तु कृतो मेषः पराम् तुष्टिम् प्रदास्यति ।<BR>
उत्पाट्य मेष वृषणौमेषवृषणौ सहस्राक्षे न्यवेशयन्न्यवेशयन्॥ ॥१-४९-८॥<BR><BR>
भवताम् हर्षणार्थाय ये च दास्यन्ति मानवाः ।<BR>
अक्षयम् हि फलम् तेषाम् यूयम् दास्यथ पुष्कलम् ॥१-४९-७॥<BR><BR>
 
तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः।
अग्नेः तु वचनम् श्रुत्वा पितृ देवाः समागताः ।<BR>
अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन्॥ ९॥
उत्पाट्य मेष वृषणौ सहस्राक्षे न्यवेशयन् ॥१-४९-८॥<BR><BR>
 
इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव।
तदा प्रभृति काकुत्स्थ पितृ देवाः समागताः ।<BR>
गौतमस्य प्रभावेनप्रभावेण तपसा च महात्मनःमहात्मनः॥ ॥१-४९-१०॥<BR><BR>
अफलान् भुंजते मेषान् फलैः तेषाम् अयोजयन् ॥१-४९-९॥<BR><BR>
 
तदागच्छ महातेज आश्रमं पुण्यकर्मणः।
इन्द्रः तु मेष वृषणः तदा प्रभृति राघव ।<BR>
तारयैनां महाभागामहल्यां देवरूपिणीम्॥ ११॥
गौतमस्य प्रभावेन तपसा च महात्मनः ॥१-४९-१०॥<BR><BR>
 
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः।
तत् आगच्छ महातेज आश्रमम् पुण्य कर्मणः ।<BR>
विश्वामित्रम्विश्वामित्रं पुरस्कृत्य आश्रमम्आश्रमं प्रविवेश ह॥ ॥१-४९-१२॥<BR><BR>
तारय एनाम् महाभागाम् अहल्याम् देव रूपिणीम् ॥१-४९-११॥<BR><BR>
 
ददर्श च महाभागां तपसा द्योतितप्रभाम्।
विश्वामित्र वचः श्रुत्वा राघवः सह लक्ष्मणः ।<BR>
लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः॥ १३॥
विश्वामित्रम् पुरस्कृत्य आश्रमम् प्रविवेश ह ॥१-४९-१२॥<BR><BR>
 
प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव।
ददर्श च महाभागाम् तपसा द्योतित प्रभाम् ।<BR>
धूमेनाभिपरीतांगीं दीप्तामग्निशिखामिव॥ १४॥
लोकैः अपि समागम्य दुर्निरीक्ष्याम् सुर असुरैः ॥१-४९-१३॥<BR>
प्रयत्नात् निर्मिताम् धात्रा दिव्याम् मायामयीम् इव ।<BR>
धूमेन अभिपरीत अंगीम् दीप्ताअम् अग्नि सिखाम् इव ॥१-४९-१४॥<BR>
स तुषार आवृताम् स अभ्राम् पूर्ण चन्द्र प्रभाम् इव ।<BR>
मध्ये अंभसो दुराधर्षाम् दीप्ताम् सूर्य प्रभाम् इव ॥१-४९-१५॥<BR><BR>
 
सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव।
सस् हि गौतम वाक्येन दुर्निरीक्ष्या बभूव ह ।<BR>
मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव॥ १५॥
त्रयाणाम् अपि लोकानाम् यावत् रामस्य दर्शनम् ॥१-४९-१६॥<BR><BR>
 
सस्सा हि गौतम वाक्येनगौतमवाक्येन दुर्निरीक्ष्या बभूव ह ।<BR>ह।
शापस्य अन्तम् उपागम्य तेषाम् दर्शनम् आगता ॥<BR>
त्रयाणामपि लोकानां यावद् रामस्य दर्शनम्।
राघवौ तु ततः तस्याः पादौ जगृहतुः मुदा ॥१-४९-१७॥<BR><BR>
शापस्यान्तमुपागम्य तेषां दर्शनमागता॥ १६॥
 
राघवौ तु ततःतदा तस्याः पादौ जगृहतुः मुदा ॥१-४९-१७॥<BR><BR>जगृहतुर्मुदा।
स्मरंती गौतम वचः प्रतिजग्राह सा च तौ ॥<BR>
स्मरन्ती गौतमवचः प्रतिजग्राह सा हि तौ॥ १७॥
पाद्यम् अर्घ्यम् तथा आतिथ्यम् चकार सुसमाहिता ।<BR>
प्रतिजग्राह काकुत्स्थो विधि दृष्टेन कर्मणा ॥१-४९-१८॥<BR><BR>
 
पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता।
पुष्प वृष्टिः महती आसीत् देव दुंदुभि निस्वनैः ।<BR>
प्रतिजग्राह काकुत्स्थो विधिविधिदृष्टेन दृष्टेनकर्मणा॥ कर्मणा ॥१-४९-१८॥<BR><BR>
गन्धर्व अप्सरसाम् च एव महान् आसीत् समुत्सवः ॥१-४९-१९॥<BR><BR>
 
पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः।
साधु साधु इति देवाः ताम् अहल्याम् समपूजयन् ।<BR>
गन्धर्वाप्सरसां चैव महानासीत् समुत्सवः॥ १९॥
तपो बल विशुद्ध अंगीम् गौतमस्य वश अनुगाम् ॥१-४९-२०॥<BR><BR>
 
साधु साध्विति देवास्तामहल्यां समपूजयन्।
गौतमो अपि महातेजा अहल्या सहितः सुखी ।<BR>
तपोबलविशुद्धांगीं गौतमस्य वशानुगाम्॥ २०॥
रामम् सम्पूज्य विधिवत् तपः तेपे महातपाः ॥१-४९-२१॥<BR><BR>
 
गौतमोऽपि महातेजा अहल्यासहितः सुखी।
रामो अपि परमाम् पूजाम् गौतमस्य महामुनेः ।<BR>
रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः॥ २१॥
सकाशात् विधिवत् प्राप्य जगाम मिथिलाम् ततः ॥१-४९-२२॥<BR><BR>
 
रामोऽपि परमां पूजां गौतमस्य महामुनेः।
सकाशात्सकाशाद् विधिवत् प्राप्य जगाम मिथिलाम्मिथिलां ततःततः॥ ॥१-४९-२२॥<BR><BR>
 
</poem>
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४६॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥'''<BR><BR>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_४९" इत्यस्माद् प्रतिप्राप्तम्