"रामायणम्/अयोध्याकाण्डम्/सर्गः २७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 2 AYK-027-Sitayaaha Vanagamana Nishchayaha.ogg|thumb|सप्तविंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
एवम् उक्ता तु वैदेही प्रिय अर्हा प्रिय वादिनी ।
प्रणयात् एव सम्क्रुद्धा भर्तारम् इदम् अब्रवीत् ॥२-२७-१॥
 
<poem>
किमिदम् भाषसे राम वाक्यम् लघुतया ध्रुवम् ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥'''
त्वया यदपहास्यम् मे श्रुत्वा नरवरात्मज ॥२-२७-२॥
 
एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी।
आर्य पुत्र पिता माता भ्राता पुत्रः तथा स्नुषा ।
प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्॥ १॥
स्वानि पुण्यानि भुन्जानाः स्वम् स्वम् भाग्यम् उपासते ॥२-२७-३॥
 
किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्।
भर्तुर् भाग्यम् तु भार्या एका प्राप्नोति पुरुष ऋषभ ।
त्वया यदपहास्यं मे श्रुत्वा नरवरोत्तम॥ २॥
अतः चैव अहम् आदिष्टा वने वस्तव्यम् इति अपि ॥२-२७-४॥
 
वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप।
न पिता न आत्मजो न आत्मा न माता न सखी जनः ।
अनर्हमयशस्यं च न श्रोतव्यं त्वयेरितम्॥ ३॥
इह प्रेत्य च नारीणाम् पतिर् एको गतिः सदा ॥२-२७-५॥
 
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा।
यदि त्वम् प्रस्थितः दुर्गम् वनम् अद्य एव राघव ।
स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते॥ ४॥
अग्रतः ते गमिष्यामि मृद्नन्ती कुश कण्टकान् ॥२-२७-६॥
 
भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ।
ईर्ष्या रोषौ बहिष् कृत्य भुक्त शेषम् इव उदकम् ।
अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि॥ ५॥
नय माम् वीर विश्रब्धः पापम् मयि न विद्यते ॥२-२७-७॥
 
न पिता नात्मजो वात्मा न माता न सखीजनः।
प्रासाद अग्रैः विमानैः वा वैहायस गतेन वा ।
इह प्रेत्य च नारीणां पतिरेको गतिः सदा॥ ६॥
सर्व अवस्था गता भर्तुः पादच् चाया विशिष्यते ॥२-२७-८॥
 
यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव।
अनुशिष्टा अस्मि मात्रा च पित्रा च विविध आश्रयम् ।
अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान्॥ ७॥
न अस्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया ॥२-२७-९॥
 
ईर्ष्यां रोषं बहिष्कृत्य भुक्तशेषमिवोदकम्।
अहम् दुर्गम् गमिष्यामि वनम् पुरुषवर्जितम् ।
नय मां वीर विस्रब्धः पापं मयि न विद्यते॥ ८॥
नानामृगगणाकीर्णम् शार्दूलवृकसेवितम् ॥२-२७-१०॥
 
प्रासादाग्रे विमानैर्वा वैहायसगतेन वा।
सुखम् वने निवत्स्यामि यथा एव भवने पितुः ।
सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते॥ ९॥
अचिन्तयन्ती त्रीम्ल् लोकामः चिन्तयन्ती पति व्रतम् ॥२-२७-११॥
 
अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम्।
शुश्रूषमाणा ते नित्यम् नियता ब्रह्म चारिणी ।
नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया॥ १०॥
सह रम्स्ये त्वया वीर वनेषु मधु गन्धिषु ॥२-२७-१२॥
 
अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्।
त्वम् हि कर्तुम् वने शक्तः राम सम्परिपालनम् ।
नानामृगगणाकीर्णं शार्दूलगणसेवितम्॥ ११॥
अन्यस्य पै जनस्य इह किम् पुनर् मम मानद ॥२-२७-१३॥
 
सुखं वने निवत्स्यामि यथैव भवने पितुः।
सह त्वया गमिश्यामि वसमद्य न सम्शयः ।
अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम्॥ १२॥
नाहम् शक्या महाभाग निवर्तयितु मुद्यता ॥२-२७-१४॥
 
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी।
फल मूल अशना नित्यम् भविष्यामि न सम्शयः ।
सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु॥ १३॥
न ते दुह्खम् करिष्यामि निवसन्ती सह त्वया ॥२-२७-१५॥
 
त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम्।
इच्चामि सरितः शैलान् पल्वलानि वनानि च ।
अन्यस्यापि जनस्येह किं पुनर्मम मानद॥ १४॥
द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता ॥२-२७-१६॥
 
साहं त्वया गमिष्यामि वनमद्य न संशयः।
हम्स कारण्डव आकीर्णाः पद्मिनीः साधु पुष्पिताः ।
नाहं शक्या महाभाग निवर्तयितुमुद्यता॥ १५॥
इच्चेयम् सुखिनी द्रष्टुम् त्वया वीरेण सम्गता ॥२-२७-१७॥
 
फलमूलाशना नित्यं भविष्यामि न संशयः।
अभिषेकम् करिष्यामि तासु नित्यम् यतव्रता ।
न ते दुःखं करिष्यामि निवसन्ती त्वया सदा॥ १६॥
सह त्वया विशाल अक्ष रम्स्ये परम नन्दिनी ॥२-२७-१८॥
 
अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि।
एवम् वर्ष सहस्राणाम् शतम् वा अहम् त्वया सह ।
इच्छामि परतः शैलान् पल्वलानि सरांसि च॥ १७॥
व्यतिक्रमम् न वेत्स्यामि स्वर्गोऽपि हि न मे मतः ॥२-२७-१९॥
 
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता।
स्वर्गे अपि च विना वासो भविता यदि राघव ।
हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः॥ १८॥
त्वया मम नर व्याघ्र न अहम् तम् अपि रोचये ॥२-२७-२०॥
 
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता।
अहम् गमिष्यामि वनम् सुदुर्गमम् ।
अभिषेकं करिष्यामि तासु नित्यमनुव्रता॥ १९॥
मृग आयुतम् वानर वारणैः युतम् ।
वने निवत्स्यामि यथा पितुर् गृहे ।
तव एव पादाव् उपगृह्य सम्मता ॥२-२७-२१॥
 
सह त्वया विशालाक्ष रंस्ये परमनन्दिनी।
अनन्य भावाम् अनुरक्त चेतसम् ।
एवं वर्षसहस्राणि शतं वापि त्वया सह॥ २०॥
त्वया वियुक्ताम् मरणाय निश्चिताम् ।
नयस्व माम् साधु कुरुष्व याचनाम् ।
न ते मया अतः गुरुता भविष्यति ॥२-२७-२२॥
 
व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि हि न मे मतः।
तथा ब्रुवाणाम् अपि धर्म वत्सलो ।
स्वर्गेऽपि च विना वासो भविता यदि राघव।
न च स्म सीताम् नृ वरः निनीषति ।
त्वया विना नरव्याघ्र नाहं तदपि रोचये॥ २१॥
उवाच च एनाम् बहु सम्निवर्तने ।
वने निवासस्य च दुह्खिताम् प्रति ॥२-२७-२३॥
 
अहं गमिष्यामि वनं सुदुर्गमं
मृगायुतं वानरवारणैश्च।
इति श्रिमद् रामयने अयोध्य कान्दे षत्विम्सः सर्गः ॥
वने निवत्स्यामि यथा पितुर्गृहे
तवैव पादावुपगृह्य सम्मता॥ २२॥
 
अनन्यभावामनुरक्तचेतसं
त्वया वियुक्तां मरणाय निश्चिताम्।
नयस्व मां साधु कुरुष्व याचनां
नातो मया ते गुरुता भविष्यति॥ २३॥
 
तथा ब्रुवाणामपि धर्मवत्सलां
न च स्म सीतां नृवरो निनीषति।
उवाच चैनां बहु संनिवर्तने
वने निवासस्य च दुःखितां प्रति॥ २४॥
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥'''
</poem>
 
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।