"रामायणम्/अयोध्याकाण्डम्/सर्गः २८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 2 AYK-028-Vanavasa Dukka Varnanam.ogg|thumb|अष्टाविंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
<poem>
सएवम् ब्रुवतीम् सीताम् धर्मज्ञो धर्म वत्सलः ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥'''
निवर्तन अर्थे धर्म आत्मा वाक्यम् एतत् उवाच ह ॥२-२८-१॥
 
स एवं ब्रुवतीं सीतां धर्मज्ञां धर्मवत्सलः।
सान्त्वयित्वा पुनस्ताम् तु बाष्पदूषितलोचनाम् ।
न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन्॥ १॥
निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥२-२८-२॥
 
सान्त्वयित्वा ततस्तां तु बाष्पदूषितलोचनाम्।
सीते महा कुलीना असि धर्मे च निरता सदा ।
निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह॥ २॥
इह आचर स्वधर्मम् त्वम् मा यथा मनसः सुखम् ॥२-२८-३॥
 
सीते महाकुलीनासि धर्मे च निरता सदा।
सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया अबले ।
इहाचरस्व धर्मं त्वं यथा मे मनसः सुखम्॥ ३॥
वने दोषा हि बहवो वदतः तान् निबोध मे ॥२-२८-४॥
 
सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले।
सीते विमुच्यताम् एषा वन वास कृता मतिः ।
वने दोषा हि बहवो वसतस्तान् निबोध मे॥ ४॥
बहु दोषम् हि कान्तारम् वनम् इति अभिधीयते ॥२-२८-५॥
 
सीते विमुच्यतामेषा वनवासकृता मतिः।
हित बुद्ध्या खलु वचो मया एतत् अभिधीयते ।
बहुदोषं हि कान्तारं वनमित्यभिधीयते॥ ५॥
सदा सुखम् न जानामि दुह्खम् एव सदा वनम् ॥२-२८-६॥
 
हितबुद‍्ध्या खलु वचो मयैतदभिधीयते।
गिरि निर्झर सम्भूता गिरि कन्दर वासिनाम् ।
सदा सुखं न जानामि दुःखमेव सदा वनम्॥ ६॥
सिम्हानाम् निनदा दुह्खाः श्रोतुम् दुह्खम् अतः वनम् ॥२-२८-७॥
 
गिरिनिर्झरसम्भूता गिरिनिर्दरिवासिनाम्।
क्रीडमानाश्च विस्रब्धा मत्ताह् शून्ये महामृगाः ।
सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्॥ ७॥
दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥२-२८-८॥
 
क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये तथा मृगाः।
सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ।
दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम्॥ ८॥
मत्तैरपि गजैर्नित्यमतो दुःखतरम् वनम् ॥२-२८-९॥
 
सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः।
लताकण्टकसम्पूर्णाः कृकवाकूपनादिताः ।
मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम्॥ ९॥
निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥२-२८-१०॥
 
लताकण्टकसंकीर्णाः कृकवाकूपनादिताः।
सुप्यते पर्ण शय्यासु स्वयम् भग्नासु भू तले ।
निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम्॥ १०॥
रात्रिषु श्रम खिन्नेन तस्मात् दुह्खतरम् वनम् ॥२-२८-११॥
 
सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले।
अहोरात्रम् च सन्तोषः कर्तव्यो नियतात्मना ।
रात्रिषु श्रमखिन्नेन तस्माद् दुःखमतो वनम्॥ ११॥
फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥२-२८-१२॥
 
अहोरात्रं च संतोषः कर्तव्यो नियतात्मना।
उपवासः च कर्तव्या यथा प्राणेन मैथिलि ।
फलैर्वृक्षावपतितैः सीते दुःखमतो वनम्॥ १२॥
जटा भारः च कर्तव्यो वल्कल अम्बर धारिणा ॥२-२८-१३॥
 
उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि।
देवतानाम् पितृइणाम् चकर्तव्यम् विधिपूर्वकम् ।
जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम्॥ १३॥
प्राप्तानामतिथीनाम् च नित्यशः प्रतिपूजनम् ॥२-२८-१४॥
 
देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम्।
कार्यस्त्रीरभिषेकश्च काले काले च नित्यशः ।
प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम्॥ १४॥
चरता नियमेनैव तस्माद्दुःखतरम् वनम् ॥२-२८-१५॥
 
कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः।
उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः ।
चरतां नियमेनैव तस्माद् दुःखतरं वनम्॥ १५॥
आर्षेण विधिना वेद्याम् बाले दुःखमतो वनम् ॥२-२८-१६॥
 
यथालब्धेनउपहारश्च कर्तव्यः सन्तोष्स्तेनकुसुमैः मैथिलि ।स्वयमाहृतैः।
यताहारैर्वनचरैःआर्षेण विधिना वेद्यां सीते दुःखमतो वनम्वनम्॥ ॥२-२८-१७॥१६॥
 
यथालब्धेन कर्तव्यः संतोषस्तेन मैथिलि।
अतीव वातः तिमिरम् बुभुक्षा च अत्र नित्यशः ।
यताहारैर्वनचरैः सीते दुःखमतो वनम्॥ १७॥
भयानि च महान्ति अत्र ततः दुह्खतरम् वनम् ॥२-२८-१८॥
 
अतीव वातस्तिमिरं बुभुक्षा चाति नित्यशः।
सरी सृपाः च बहवो बहु रूपाः च भामिनि ।
भयानि च महान्त्यत्र ततो दुःखतरं वनम्॥ १८॥
चरन्ति पृथिवीम् दर्पात् अतः दुखतरम् वनम् ॥२-२८-१९॥
 
सरीसृपाश्च बहवो बहुरूपाश्च भामिनि।
नदी निलयनाः सर्पा नदी कुटिल गामिनः ।
चरन्ति पथि ते दर्पात् ततो दुःखतरं वनम्॥१९॥
तिष्ठन्ति आवृत्य पन्थानम् अतः दुह्खतरम् वनम् ॥२-२८-२०॥
 
नदीनिलयनाः सर्पा नदीकुटिलगामिनः।
पतम्गा वृश्चिकाः कीटा दम्शाः च मशकैः सह ।
तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरंवनम्॥ २०॥
बाधन्ते नित्यम् अबले सर्वम् दुह्खम् अतः वनम् ॥२-२८-२१॥
 
पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह।
द्रुमाः कण्टकिनः चैव कुश काशाः च भामिनि ।
बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्॥ २१॥
वने व्याकुल शाखा अग्राः तेन दुह्खतरम् वनम् ॥२-२८-२२॥
 
द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि।
कायक्लेशाश्च बहवो भयानि विविधानि च ।
वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम्॥ २२॥
अरण्यवासे वसतो क्धुःखमेव ततो वनम् ॥२-२८-२३॥
 
कायक्लेशाश्च बहवो भयानि विविधानि च।
क्रोधलोभे विमोक्तव्यौ कर्तव्या तपसे मतिः ।
अरण्यवासे वसतो दुःखमेव सदा वनम्॥ २३॥
न भेतव्यम् च भेतव्ये नित्यम् दुःखमतो वनम् ॥२-२८-२४॥
 
क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः।
तत् अलम् ते वनम् गत्वा क्षमम् न हि वनम् तव ।
न भेतव्यं च भेतव्ये दुःखं नित्यमतो वनम्॥ २४॥
विमृशन्न् इह पश्यामि बहु दोषतरम् वनम् ॥२-२८-२५॥
 
तदलं ते वनं गत्वा क्षेमं नहि वनं तव।
वनम् तु नेतुम् न कृता मतिस् तदा ।
विमृशन्निव पश्यामि बहुदोषकरं वनम्॥ २५॥
बभूव रामेण यदा महात्मना ।
न तस्य सीता वचनम् चकार तत् ।
ततः अब्रवीद् रामम् इदम् सुदुह्खिता ॥२-२८-२६॥
 
वनं तु नेतुं न कृता मतिर्यदा
बभूव रामेण तदा महात्मना।
इति अयोध्य कान्दे रामयने ष्टाविम्शः सर्गः ॥
न तस्य सीता वचनं चकार तं
 
ततोऽब्रवीद् राममिदं सुदुःखिता॥ २६॥
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥'''
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।