"रामायणम्/अरण्यकाण्डम्/सर्गः ५४" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १०:
[[File:Kanda 3 ARK-054-Bhushana Prekshepanam Lankaa Praveshanam Cha.ogg|thumb|चतुःपञ्चाशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥'''
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥'''
 
ह्रियमाणा तु वैदेही कंचित् नाथम् अपश्यती ।
ददर्श गिरि शृंगस्थान् पंच वानर पुंगवान् ॥३-५४-१॥
 
तेषाम् मध्ये विशालाक्षी कौशेयम् कनक प्रभम् ।
उत्तरीयम् वरारोहा शुभानि आभरणानि च ॥३-५४-२॥
मुमोच यदि रामाय शंसेयुः इति भामिनी ।
 
खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा।
वस्त्रम् उत्सृज्य तन् मध्ये विनिक्षिप्तम् स भूषणम् ॥३-५४-३॥
दुःखिता परमोद्विग्ना भये महति वर्तिनी॥ १॥
संभ्रमात् तु दशग्रीवः तत् कर्म न च बुद्ध्वान् ।
 
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्।
पिंगाक्षाः ताम् विशालाक्षीम् नेत्रैः अनिमिषैः इव ॥३-५४-४॥
रुदती करुणं सीता ह्रियमाणा तमब्रवीत्॥ २॥
विक्रोशन्तीम् तदा सीताम् ददृशुः वानर ऋषभाः ।
 
न व्यपत्रपसे नीच कर्मणानेन रावण।
स च पंपाम् अतिक्रम्य लंकाम् अभिमुखः पुरीम् ॥३-५४-५॥
ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे॥ ३॥
जगाम रुदतीम् गृह्य मैथिलीम् राक्षस ईश्वरः ।
 
त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता।
ताम् जहार सुसंहृष्टो रावणो मृत्युम् आत्मनः ॥३-५४-६॥
ममापवाहितो भर्ता मृगरूपेण मायया॥ ४॥
उत्संगेन एव भुजगीम् तीक्ष्ण दंष्ट्राम् महाविषाम् ।
 
यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः।
वनानि सरितः शैलान् सराम्सि च विहायसा ॥३-५४-७॥
गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम॥ ५॥
स क्षिप्रम् समतीयाय शरः चापात् इव च्युतः ।
 
परमं खलु ते वीर्यं दृश्यते राक्षसाधम।
तिमि नक्र निकेतम् तु वरुण आलयम् अक्षयम् ॥३-५४-८॥
विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया॥ ६॥
सरिताम् शरणम् गत्वा समतीयाय सागरम् ।
 
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे।
संभ्रमात् परिवृत्त ऊर्मी रुद्ध मीन महोरगः ॥३-५४-९॥
स्त्रियाश्चाहरणं नीच रहिते च परस्य च॥ ७॥
वैदेह्याम् ह्रियमाणायाम् बभूव वरुण आलयः ।
 
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्।
अन्तरिक्ष गता वाचः ससृजुः चारणाः तदा ॥३-५४-१०॥
सुनृशंसमधर्मिष्ठं तव शौटीर्यमानिनः॥ ८॥
एतत् अन्तो दशग्रीव इति सिद्धाः तदा अब्रुवन् ।
 
धिक् ते शौर्यं च सत्त्वं च यत्त्वया कथितं तदा।
स तु सीताम् विचेष्टन्तीम् अंकेन आदाय रावणः ॥३-५४-११॥
कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम्॥ ९॥
प्रविवेश पुरीम् लन्काम् रूपिणीम् मृत्युम् आत्मनः ।
 
किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसि।
सः अभिगम्य पुरीम् लंकाम् सुविभक्त महापथाम् ॥३-५४-१२॥
मुहूर्तमपि तिष्ठ त्वं न जीवन् प्रतियास्यसि॥ १०॥
संरूढ कक्ष्या बहुलम् स्वम् अंतः पुरम् आविशत् ।
 
नहि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः।
तत्र ताम् असित अपांगाम् शोक मोह परायणाम् ॥३-५४-१३॥
ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम्॥ ११॥
निदधे रावणः सीताम् मयो मायाम् इव आसुरीम् ।
 
न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथंचन।
अब्रवीत् च दशग्रीवः पिशाचीः घोर दर्शनाः ॥३-५४-१४॥
वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः॥ १२॥
यथा न एनाम् पुमान् स्त्री वा सीताम् पश्यति असम्मतः ।
 
साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण।
मुक्ता मणि सुवर्णानि वस्त्राणि आभरणानि च ॥३-५४-१५॥
मत्प्रधर्षणसंक्रुद्धो भ्रात्रा सह पतिर्मम॥ १३॥
यत् यत् इच्छेत् तत् एव अस्या देयम् मत् च्छंदतो यथा ।
 
विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि।
या च वक्ष्यति वैदेहीम् वचनम् किंचित् अप्रियम् ॥३-५४-१६॥
येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि॥ १४॥
अज्ञानात् यदि वा ज्ञानान् न तस्या जीवितम् प्रियम् ।
 
व्यवसायस्तु ते नीच भविष्यति निरर्थकः।
तथा उक्त्वा राक्षसीः ताः तु राक्षसेन्द्रः प्रतापवान् ॥३-५४-१७॥
नह्यहं तमपश्यन्ती भर्तारं विबुधोपमम्॥ १५॥
निष्क्रम्य अन्तः पुरात् तस्मात् किम् कृत्यम् इति चिंतयन् ।
ददर्श अष्टौ महावीर्यान् राक्षसान् पिशित अशनान् ॥३-५४-१८॥
 
उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम्।
स तान् दृष्ट्वा महावीर्यो वर दानेन मोहितः ।
न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे॥ १६॥
उवाच तान् इदम् वाक्यम् प्रशस्य बल वीर्यतः ॥३-५४-१९॥
 
मृत्युकाले यथा मर्त्यो विपरीतानि सेवते।
नाना प्रहरणाः क्षिप्रम् इतो गच्छत सत्वराः ।
मुमूर्षूणां तु सर्वेषां यत् पथ्यं तन्न रोचते॥ १७॥
जनस्थानम् हत स्थानम् भूत पूर्वम् खर आलयम् ॥३-५४-२०॥
 
पश्यामीह हि कण्ठे त्वां कालपाशावपाशितम्।
तत्र उष्यताम् जनस्थाने शून्ये निहत राक्षसे ।
यथा चास्मिन् भयस्थाने न बिभेषि निशाचर॥ १८॥
पौरुषम् बलम् आश्रित्य त्रासम् उत्सृज्य दूरतः ॥३-५४-२१॥
 
व्यक्तं हिरण्मयांस्त्वं हि सम्पश्यसि महीरुहान्।
बहु सैन्यम् महावीर्यम् जनस्थाने निवेशितम् ।
नदीं वैतरणीं घोरां रुधिरौघविवाहिनीम्॥ १९॥
स दूषण खरम् युद्धे निहतम् राम सायकैः ॥३-५४-२२॥
 
खड्गपत्रवनं चैव भीमं पश्यसि रावण।
ततः क्रोधो मम अपूर्वो धैर्यस्य उपरि वर्धते ।
तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम्॥ २०॥
वैरम् च सुमहत् जातम् रामम् प्रति सुदारुणम् ॥३-५४-२३॥
 
द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम्।
निर्यातयितुम् इच्छामि तत् च वैरम् अहम् रिपोः ।
नहि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः॥ २१॥
न हि लप्स्यामि अहम् निद्राम् अहत्वा संयुगे रिपुम् ॥३-५४-२४॥
 
धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृण।
तम् तु इदानीम् अहम् हत्वा खर दूषण घातिनम् ।
बद्धस्त्वं कालपाशेन दुर्निवारेण रावण॥ २२॥
रामम् शर्म उपलप्स्यामि धनम् लब्ध्वा इव निर्धनः ॥३-५४-२५॥
 
क्व गतो लप्स्यसे शर्म मम भर्तुर्महात्मनः।
जनस्थाने वसद्भिः तु भवद्भिः रामम् आश्रिता ।
निमेषान्तरमात्रेण विना भ्रातरमाहवे॥ २३॥
प्रवृत्तिः उपनेतव्या किम् करोति इति तत्त्वतः ॥३-५४-२६॥
 
राक्षसा निहता येन सहस्राणि चतुर्दश।
अप्रमादात् च गंतव्यम् सर्वैः एव निशाचरैः ।
कथं स राघवो वीरः सर्वास्त्रकुशलो बली॥ २४॥
कर्तव्यः च सदा यत्नो राघवस्य वधम् प्रति ॥३-५४-२७॥
 
न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्।
युष्माकम् तु बलम् ज्ञातम् बहुशो रण मूर्धनि ।
एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा।
अतः तु अस्मिन् जनस्थाने मया यूयम् नियोजिताः ॥३-५४-२८॥
भयशोकसमाविष्टा करुणं विललाप ह॥ २५॥
 
तदा भृशार्तां बहु चैव भाषिणीं
ततः प्रियम् वाक्यम् उपेत्य राक्षसामहाअर्थम् अष्टौ अभिवाद्य रावणम् ।
विलापपूर्वं करुणं च भामिनीम्।
विहाय लंकाम् सहिताः प्रतस्थिरेयतो जनस्थानम् अलक्ष्य दर्शनाः ॥३-५४-२९॥
जहार पापस्तरुणीं विचेष्टतीं
नृपात्मजामागतगात्रवेपथुः॥ २६॥
 
</pre>
ततः तु सीताम् उपलभ्य रावणःसुसंप्रहृष्टः परिगृह्य मैथिलीम् ।
</div>
प्रसज्य रामेण च वैरम् उत्तमम्बभूव मोहात् मुदितः स राक्षसः ॥३-५४-३०॥
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥'''
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र]