"रामायणम्/अरण्यकाण्डम्/सर्गः ६०" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १०:
[[File:Kanda 3 ARK-060-Rama Lakshmanayoho Parnashala Agamanam.ogg|thumb|षष्ठितमः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥'''
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥'''
 
भृशमाव्रजमानस्य तस्याधो वामलोचनम्।
भृशम् आव्रजमानस्य तस्य अधो वाम लोचनम् ।
प्रास्फुरच्चास्खलद् रामो वेपथुश्चास्य जायते॥ १॥
प्रास्फुरत् च अस्खलत् रामो वेपथुः च अस्य जायते ॥३-६०-१॥
 
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः।
अपि क्षेमं तु सीताया इति वै व्याजहार ह॥ २॥
 
त्वरमाणो जगामाथ सीतादर्शनलालसः।
शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः॥ ३॥
 
उद‍्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः।
तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः॥ ४॥
 
ददर्श पर्णशालां च सीतया रहितां तदा।
श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव॥ ५॥
 
रुदन्तमिव वृक्षैश्च ग्लानपुष्पमृगद्विजम्।
उपालक्ष्य निमित्तानि सो अशुभानि मुहुर् मुहुः ।
श्रिया विहीनं विध्वस्तं संत्यक्तं वनदैवतैः॥ ६॥
अपि क्षेमम् तु सीताया इति वै व्याजहार ह ॥३-६०-२॥
 
विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम्।
त्वरमाणो जगाम अथ सीता दर्शन लालसः ।
दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः॥ ७॥
शून्यम् आवसथम् दृष्ट्वा बभूव उद्विग्न मानसः ॥३-६०-३॥
 
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति।
उद् भ्रमन् इव वेगेन विक्षिपन् रघु नन्दनः ।
निलीनाप्यथवा भीरुरथवा वनमाश्रिता॥ ८॥
तत्र तत्र उटज स्थानम् अभिवीक्ष्य समंततः ॥३-६०-४॥
ददर्श पर्ण शालाम् च सीतया रहिताम् तदा ।
श्रिया विरहिताम् ध्वस्ताम् हेमन्ते पद्मिनीम् इव ॥३-६०-५॥
 
गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः।
रुदन्तम् इव वृक्षैः च ग्लान पुष्प मृग द्विजम् ।
अथवा पद्मिनीं याता जलार्थं वा नदीं गता॥ ९॥
श्रिया विहीनम् विध्वस्तम् संत्यक्त वन दैवतैः ॥३-६०-६॥
विप्रकीर्ण अजिन कुशम् विप्रविद्ध बृसी कटम् ।
दृष्ट्वा शून्य उटज स्थानम् विललाप पुनः पुनः ॥३-६०-७॥
 
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम्।
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति ।
शोकरक्तेक्षणः श्रीमानुन्मत्त इव लक्ष्यते॥ १०॥
निलीना अपि अथवा भीरुः अथवा वनम् आश्रिता ॥३-६०-८॥
 
वृक्षाद् वृक्षं प्रधावन् स गिरींश्चापि नदीनदम्।
गता विचेतुम् पुष्पाणि फलानि अपि च वा पुनः ।
बभ्राम विलपन् रामः शोकपङ्कार्णवप्लुतः॥ ११॥
अथवा पद्मिनीम् याता जल अर्थम् वा नदीम् गता ॥३-६०-९॥
 
अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया।
यत्नात् मृगयमाणः तु न आससाद वने प्रियाम् ।
कदम्ब यदि जानीषे शंस सीतां शुभाननाम्॥ १२॥
शोक रक्त ईक्षणः श्रीमान् उन्मत्त इव लक्ष्यते ॥३-६०-१०॥
 
स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम्।
वृक्षात् वृक्षम् प्रधावन् स गिरीम् च अपि नदी नदम् ।
शंसस्व यदि सा दृष्टा बिल्व बिल्वोपमस्तनी॥ १३॥
बभ्राम विलपन् रामः शोक पंक अर्णव प्लुतः ॥३-६०-११॥
 
अथवार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम्।
अस्ति कच्चित् त्वया दृष्टा सा कदम्ब प्रिया प्रिया ।
जनकस्य सुता तन्वी यदि जीवति वा न वा॥ १४॥
कदम्ब यदि जानीषे शंस सीताम् शुभ आननाम् ॥३-६०-१२॥
 
ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम्।
स्निग्ध पल्लव संकाशाम् पीत कौशेय वासिनीम् ।
लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः॥ १५॥
शंसस्व यदि सा दृष्टा बिल्व बिल्व उपम स्तनी ॥३-६०-१३॥
 
भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्यसि।
अथवा अर्जुन शंस त्वम् प्रियाम् ताम् अर्जुन प्रियाम् ।
एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम्॥ १६॥
जनकस्य सुता तन्वी यदि जीवति वा न वा ॥३-६०-१४॥
 
अशोक शोकापनुद शोकोपहतचेतनम्।
ककुभः ककुभ ऊरुम् ताम् व्यक्तम् जानाति मैथिलीम् ।
त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम्॥ १७॥
लता पल्लव पुष्प आढ्यो भाति हि एष वनस्पतिः ॥३-६०-१५॥
 
यदि ताल त्वया दृष्टा पक्वतालोपमस्तनी।
भ्रमरैर् उपगीतः च यथा द्रुम वरो हि असि ।
कथयस्व वरारोहां कारुण्यं यदि ते मयि॥ १८॥
एष व्यक्तम् विजानाति तिलकः तिलक प्रियाम् ॥३-६०-१६॥
 
यदि दृष्टा त्वया जम्बो जाम्बूनदसमप्रभा।
अशोक शोक अपनुद शोक उपहत चेतनम् ।
प्रियां यदि विजानासि निःशङ्क कथयस्व मे॥ १९॥
त्वन् नामानम् कुरु क्षिप्रम् प्रिया संदर्शनेन माम् ॥३-६०-१७॥
 
अहो त्वं कर्णिकाराद्य पुष्पितः शोभसे भृशम्।
यदि ताल त्वया दृष्टा पक्व ताल फल स्तनी ।
कर्णिकारप्रियां साध्वीं शंस दृष्टा यदि प्रिया॥ २०॥
कथयस्व वरारोहाम् कारुण्यम् यदि ते मयि ॥३-६०-१८॥
 
चूतनीपमहासालान् पनसान् कुरवान् धवान्।
यदि दृष्टा त्वया सीता जम्बो जांबूनद सम प्रभा
दाडिमानपि तान् गत्वा दृष्ट्वा रामो महायशाः॥ २१॥
प्रियाम् यदि विजानासि निःशंक कथयस्व मे ॥३-६०-१९॥
 
बकुलानथ पुन्नागांश्चन्दनान् केतकांस्तथा।
अहो त्वम् कर्णिकार अद्य पुष्पितः शोभसे भृशम् ।
पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते॥ २२॥
कर्णिकार प्रियाम् साध्वीम् शंस दृष्टा यदि प्रिया ॥३-६०-२०॥
 
अथवा मृगशावाक्षीं मृग जानासि मैथिलीम्।
चूत नीप महा सालान् पनसान् कुरवान् धवान् ।
मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत्॥ २३॥
दाडिमान् अपि तान् गत्वा दृष्ट्वा रामो महायशाः ॥३-६०-२१॥
बकुलान् अथ पुन्नागान् च चंदनान्केतकान् तथा ।
पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ॥३-६०-२२॥
 
गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत्।
अथवा मृग शाब अक्षीम् मृग जानासि मैथिलीम् ।
तां मन्ये विदितां तुभ्यमाख्याहि वरवारण॥ २४॥
मृग विप्रेक्षणी कांता मृगीभिः सहिता भवेत् ॥३-६०-२३॥
 
शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना।
गज सा गज नासोरुः यदि दृष्टा त्वया भवेत् ।
मैथिली मम विस्रब्धः कथयस्व न ते भयम्॥ २५॥
ताम् मन्ये विदिताम् तुभ्यम् आख्याहि वर वारण ॥३-६०-२४॥
 
किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे।
शार्दूल यदि सा दृष्टा प्रिया चंद्र निभ आनना ।
वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे॥ २६॥
मैथिली मम विस्रब्धम् कथयस्व न ते भयम् ॥३-६०-२५॥
 
तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि।
किम् धावसि प्रिये नूनम् दृष्टा असि कमल ईक्षणे ।
नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे॥ २७॥
वृक्षेण आच्चाद्य च आत्मानम् किम् माम् न प्रतिभाषसे ॥३-६०-२६॥
 
पीतकौशेयकेनासि सूचिता वरवर्णिनि।
तिष्ठ तिष्ठ वरारोहे न ते अस्ति करुणा मयि ।
धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम्॥ २८॥
न अत्यर्थम् हास्य शीला असि किम् अर्थम् माम् उपेक्षसे ॥३-६०-२७॥
 
नैव सा नूनमथवा हिंसिता चारुहासिनी।
पीत कौशेयकेन असि सूचिता वर वर्णिनि ।
कृच्छ्रं प्राप्तं न मां नूनं यथोपेक्षितुमर्हति॥ २९॥
धावन्ति अपि मया दृष्टा तिष्ठ यदि अस्ति सौहृदम् ॥३-६०-२८॥
 
व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः।
न एव सा नूनम् अथवा हिंसिता चारु हासिनी ।
विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया॥ ३०॥
कृच्छ्रम् प्राप्तम् न माम् नूनम् यथा उपेक्षितुम् अर्हति ॥३-६०-२९॥
 
नूनं तच्छुभदन्तोष्ठं सुनासं शुभकुण्डलम्।
व्यक्तम् सा भक्षिता बाला राक्षसैः पिशित अशनैः ।
पूर्णचन्द्रनिभं ग्रस्तं मुखं निष्प्रभतां गतम्॥ ३१॥
विभज्य अंगानि सर्वाणि मया विरहिता प्रिया ॥३-६०-३०॥
 
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयकोचिता।
नूनम् तत् शुभ दंत ओष्ठम् सुनासम् शुभ कुण्डलम् ।
कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा॥ ३२॥
पूर्ण चंद्र निभम् ग्रस्तम् मुखम् निष्प्रभताम् गतम् ॥३-६०-३१॥
 
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ।
सा हि चंपक वर्ण आभा ग्रीवा ग्रैवेयक उचिता ।
भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ॥ ३३॥
कोमला विलपन्त्याः तु कान्ताया भक्षिता शुभा ॥३-६०-३२॥
 
मया विरहिता बाला रक्षसां भक्षणाय वै।
नूनम् विक्षिप्यमाणौ तौ बाहू पल्लव कोमलौ ।
सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा॥ ३४॥
भक्षितौ वेपमान अग्रौ स हस्त आभरण अंगदौ ॥३-६०-३३॥
 
हा लक्ष्मण महाबाहो पश्यसे त्वं प्रियां क्वचित्।
मया विरहिता बाला रक्षसाम् भक्षणाय वै ।
हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः॥ ३५॥
सार्थेन इव परित्यक्ता भक्षिता बहु बांधवा ॥३-६०-३४॥
 
इत्येवं विलपन् रामः परिधावन् वनाद् वनम्।
हा लक्ष्मण महाबाहो पश्यसे त्वम् प्रियाम् क्वचित् ।
क्वचिदुद‍्भ्रमते वेगात् क्वचिद् विभ्रमते बलात्॥ ३६॥
हा प्रिये क्व गता भद्रे हा सीते इति पुनः पुनः ॥३-६०-३५॥
 
क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः।
इति एवम् विलपन् रामः परिधावन् वनात् वनम् ।
स वनानि नदीः शैलान् गिरिप्रस्रवणानि च।
क्वचित् उद् भ्रमते वेगात् क्वचित् विभ्रमते बलात् ॥३-६०-३६॥
काननानि च वेगेन भ्रमत्यपरिसंस्थितः॥ ३७॥
क्वचित् मत्त इव आभाति कांता अन्वेषण तत्परः ।
 
तदा स गत्वा विपुलं महद् वनं
स वनानि नदीः शैलान् गिरि प्रस्रवणानि च ।
परीत्य सर्वं त्वथ मैथिलीं प्रति।
काननानि च वेगेन भ्रमति अपरिसंस्थितः ॥३-६०-३७॥
अनिष्ठिताशः स चकार मार्गणे
पुनः प्रियायाः परमं परिश्रमम्॥ ३८॥
 
</pre>
तदा स गत्वा विपुलम् महत् वनम्
</div>
परीत्य सर्वम् तु अथ मैथिलीम् प्रति ।
अनिष्ठित आशः स चकार मार्गणे
पुनः प्रियायाः परमम् परिश्रमम् ॥३-६०-३८॥
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्ये अरण्यकाण्डेआदिकाव्येअरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥'''
 
==स्रोतः==