"रामायणम्/अरण्यकाण्डम्/सर्गः ६४" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 3 ARK-064-Rama Santhapaha.ogg|thumb|चतुःषष्ठितमः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥'''
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥'''
 
स दीनो दीनया वाचा लक्ष्मणम्लक्ष्मणं वाक्यम् अब्रवीत् ।वाक्यमब्रवीत्।
शीघ्रम्शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीम्गोदावरीं नदीम्नदीम्॥ ॥३-६४-१॥
 
अपि गोदावरीम् सीता पद्मानि आनयितुम् गता ।
अपि गोदावरीं सीता पद्मान्यानयितुं गता।
एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि॥ २॥
 
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः।
तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्॥ ३॥
 
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे।
कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी॥ ४॥
 
नहि तं वेद्मि वै राम यत्र सा तनुमध्यमा।
लक्ष्मणस्य वचः श्रुत्वा दीनः संतापमोहितः॥ ५॥
 
रामः समभिचक्राम स्वयं गोदावरीं नदीम्।
स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्॥ ६॥
 
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि।
न तां शशंसू रामाय तथा गोदावरी नदी॥ ७॥
 
ततः प्रचोदिता भूतैः शंस चास्मै प्रियामिति।
न च सा ह्यवदत् सीतां पृष्टा रामेण शोचता॥ ८॥
 
रावणस्य च तद्‍रूपं कर्मापि च दुरात्मनः।
ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ह॥ ९॥
 
निराशस्तु तया नद्या सीताया दर्शने कृतः।
उवाच रामः सौमित्रिं सीतादर्शनकर्शितः॥ १०॥
 
एषा गोदावरी सौम्य किंचिन्न प्रतिभाषते।
किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः॥ ११॥
 
मातरं चैव वैदेह्या विना तामहमप्रियम्।
या मे राज्यविहीनस्य वने वन्येन जीवतः॥ १२॥
 
सर्वं व्यपानयच्छोकं वैदेही क्व नु सा गता।
एवम् उक्तः तु रामेण लक्ष्मणः पुनः एव हि ॥३-६४-२॥
ज्ञातिवर्गविहीनस्य वैदेहीमप्यपश्यतः॥ १३॥
नदीम् गोदावरीम् रम्याम् जगाम लघु विक्रमः ।
 
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः।
ताम् लक्ष्मणः तीर्थवतीम् विचित्वा रामम् अब्रवीत् ॥३-६४-३॥
मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम्॥ १४॥
नैनाम् पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ।
 
सर्वाण्यनुचरिष्यामि यदि सीता हि लभ्यते।
कम् नु सा देशम् आपन्ना वैदेही क्लेश नाशिनी ॥३-६४-४॥
एते महामृगा वीर मामीक्षन्ते पुनः पुनः॥ १५॥
न हि तम् वेद्मि वै राम यत्र सा तनु मध्यमा ।
 
वक्तुकामा इह हि मे इङ्गितान्युपलक्षये।
लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः ॥३-६४-५॥
तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह॥ १६॥
रामः समभिचक्राम स्वयम् गोदावरीम् नदीम् ।
स ताम् उपस्थितो रामः क्व सीते इति एवम् अब्रवीत् ॥३-६४-६॥
 
क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया गिरा।
भूतानि राक्षसेन्द्रेण वध अर्हेण हृताम् अपि ।
एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः॥ १७॥
न ताम् शशंसू रामाय तथा गोदावरी नदी ॥३-६४-७॥
 
दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम्।
ततः प्रचोदिता भूतैः शंस च अस्मै प्रियाम् इति ।
मैथिली ह्रियमाणा सा दिशं यामभ्यपद्यत॥ १८॥
न च सा हि अवदत् सीताम् पृष्टा रामेण शोचता ॥३-६४-८॥
 
तेन मार्गेण गच्छन्तो निरीक्षन्ते नराधिपम्।
रावणस्य च तत् रूपम् कर्माणि च दुरात्मनः ।
येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः॥ १९॥
ध्यात्वा भयात् तु वैदेहीम् सा नदी न शशंस ह ॥३-६४-९॥
 
पुनर्नदन्तो गच्छन्ति लक्ष्मणेनोपलक्षिताः।
निराशः तु तया नद्या सीताया दर्शने कृतः ।
तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम्॥ २०॥
उवाच रामः सौमित्रिम् सीता दर्शन कर्शितः ॥३-६४-१०॥
 
उवाच लक्ष्मणो धीमान् ज्येष्ठं भ्रातरमार्तवत्।
एषा गोदावरी सौम्य किंचन् न प्रतिभाषते ।
क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः॥ २१॥
किम् नु लक्ष्मण वक्ष्यामि समेत्य जनकम् वचः ॥३-६४-११॥
मातरम् चैव वैदेह्या विना ताम् अहम् अप्रियम् ।
 
दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः।
या मे राज्य विहीनस्य वने वन्येन जीवतः ॥३-६४-१२॥
साधु गच्छावहे देव दिशमेतां च नैर्ऋतीम्॥ २२॥
सर्वम् व्यपनयत् शोकम् वैदेही क्व नु सा गता ।
 
यदि तस्यागमः कश्चिदार्या वा साथ लक्ष्यते।
ज्ञाति वर्ग विहीनस्य राज पुत्रीम् अपश्यतः ॥३-६४-१३॥
बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम्॥ २३॥
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ।
 
लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुंधराम्।
मंदाकिनीम् जनस्थानम् इमम् प्रस्रवणम् गिरिम् ॥३-६४-१४॥
एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ॥ २४॥
सर्वाणि अनुचरिष्यामि यदि सीता हि लभ्यते ।
 
वसुंधरायां पतितपुष्पमार्गमपश्यताम्।
एते महा मृगा वीर माम् ईक्षन्ते पुनः पुनः ॥३-६४-१५॥
पुष्पवृष्टिं निपतितां दृष्ट्वा रामो महीतले॥ २५॥
वक्तु कामा इह हि मे इंगितानि अनुपलक्षये ।
 
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः।
तान् तु दृष्ट्वा नरव्याघ्र राघवः प्रत्युवाच ह ॥३-६४-१६॥
अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण॥ २६॥
क्व सीत इति निरीक्षन् वै बाष्प संरुद्धया गिरा ।
 
अपिनद्धानि वैदेह्या मया दत्तानि कानने।
एवम् उक्ता नरेन्द्रेण ते मृगाः सहसा उत्थिता ॥३-६४-१७॥
मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी॥ २७॥
दक्षिण अभिमुखाः सर्वे दर्शयन्तो नभः स्थलम् ।
मैथिली ह्रियमाणा सा दिशम् याम् अभ्यपद्यत ॥३-६४-१८॥
तेन मार्गेण गच्छन्तो निरीक्षन्तो नराधिपम् ।
 
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम्।
येन मार्गम् च भूमिम् च निरीक्षन्ते स्म ते मृगाः ॥३-६४-१९॥
एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम्॥ २८॥
पुनः नदन्तो गच्छन्ति लक्ष्मणेन उपलक्षिताः ।
 
उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम्।
तेषाम् वचन सर्वस्वम् लक्षयामास च इन्गितम् ॥३-६४-२०॥
कच्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी॥ २९॥
उवाच लक्ष्मणो धीमान् ज्येष्ठम् भ्रातरम् आर्तवत् ।
 
रामा रम्ये वनोद्देशे मया विरहिता त्वया।
क्व सीत इति त्वया पृष्टा यथा इमे सहसा उथिताः ॥३-६४-२१॥
क्रुद्धोऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा॥ ३०॥
दर्शयन्ति क्षितिम् चैव दक्षिणाम् च दिशम् मृगाः ।
सधु गच्छावहे देव दिशम् एताम् च नैर्ऋतीम् ॥३-६४-२२॥
यदि तस्य आगमः कश्चित् आर्या वा सा अथ लक्ष्यते ।
 
तां हेमवर्णां हेमाङ्गीं सीतां दर्शय पर्वत।
बाढम् इति एव काकुत्स्थः प्रस्थितो दक्षिणाम् दिशम् ॥३-६४-२३॥
यावत् सानूनि सर्वाणि न ते विध्वंसयाम्यहम्॥ ३१॥
लक्ष्मण अनुगत श्रीमान् वीक्ष्यमाणो वसुन्धराम् ।
 
एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति।
एवम् संभाषमाणौ तौ अन्योन्यम् भ्रातरौ उभौ ॥३-६४-२४॥
दर्शयन्निव तां सीतां नादर्शयत राघवे॥ ३२॥
वसुन्धरायाम् पतित पुष्प मार्गम् अपश्यताम् ।
 
ततो दाशरथी राम उवाच च शिलोच्चयम्।
पुष्प वृष्टिम् निपतिताम् दृष्ट्वा रामो मही तले ॥३-६४-२५॥
मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि॥ ३३॥
उवाच लक्ष्मणम् वीरो दुःखितो दुःखितम् वचः ।
 
असेव्यः सर्वतश्चैव निस्तृणद्रुमपल्लवः।
अभिजानामि पुष्पाणि तानि इमानि इह लक्ष्मण ॥३-६४-२६॥
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण॥ ३४॥
अपिनद्धानि वैदेह्या मया दत्तानि कानने ।
 
यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम्।
मन्ये सूर्यः च वायुः च मेदिनी च यशशिविनि ॥३-६४-२७॥
एवं प्ररुषितो रामो दिधक्षन्निव चक्षुषा॥ ३५॥
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् ।
 
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्।
एवम् उक्त्वा महाबाहुः लक्ष्मणम् पुरुषर्षभम् ॥३-६४-२८॥
त्रस्ताया रामकांक्षिण्याः प्रधावन्त्या इतस्ततः॥ ३६॥
उवाच रामो धर्मात्मा गिरिम् प्रसवण आकुलम् ।
 
राक्षसेनानुसृप्ताया वैदेह्याश्च पदानि तु।
कच्चित् क्षिति भृताम् नाथ दृष्टा सर्वांग
स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च॥ ३७॥
सुंदरीम् ॥३-६४-२९॥
रामा रम्ये वनोद् देशे मया विरहिता त्वया ।
 
भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम्।
क्रुद्धो अब्रवीत् गिरिम् तत्र सिंहः क्षुद्र मृगम् यथा
सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्॥ ३८॥
॥३-६४-३०॥
ताम् हेम वर्णाम् हेम अंगीम् सीताम् दर्शय पर्वत ।
यावत् सानूनि सर्वाणि न ते विध्वंसयामि अहम् ॥३-६४-३१॥
 
पश्य लक्ष्मण वैदेह्या कीर्णाः कनकबिन्दवः।
एवम् उक्तः तु रामेण पर्वतो मैथिलीम् प्रति ।
भूषणानां हि सौमित्रे माल्यानि विविधानि च॥ ३९॥
दर्शयन् इव ताम् सीताम् न दर्शयत राघवे ॥३-६४-३२॥
 
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः।
ततो दाशरथी राम उवाच शिलोच्चयम् ।
आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्॥ ४०॥
मम बाण अग्नि निर्दग्धो भस्मी भूतो भविष्यसि ॥३-६४-३३॥
असेव्यः सततम् चैव निस्तृण द्रुम पल्लवः ।
 
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः।
इमाम् वा सरितम् च अद्य शोषयिष्यामि लक्ष्मण ॥३-६४-३४॥
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति॥ ४१॥
यदि न आख्याति मे सीताम् अद्य चन्द्र निभ आननाम् ।
 
तस्या निमित्तं सीताया द्वयोर्विवदमानयोः।
एवम् प्ररुषितो रामो दिधक्षन् इव चक्षुषा ॥३-६४-३५॥
बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह॥ ४२॥
ददर्श भूमौ निष्क्रांतम् राक्षसस्य पदम् महत् ।
त्रस्तया राम काङ्क्षिण्याः प्रधावन्त्या इतः ततः ॥३-६४-३६॥
राक्षसेन अनुवृत्तया वैदेह्या च पादानि तु ।
 
मुक्तामणिचितं चेदं रमणीयं विभूषितम्।
स समीक्ष्य परिक्रान्तम् सीताया राक्षसस्य च ॥३-६४-३७॥
धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः॥ ४३॥
भंगम् धनुः च तूणी च विकीर्णाम् बहुधा रथम् ।
संभ्रांत हृदयो रामः शशंस भ्रातरम् प्रियम् ॥३-६४-३८॥
 
राक्षसानामिदं वत्स सुराणामथवापि वा।
पश्य लक्ष्मण वैदेह्याः कीर्णाम् कनक बिन्दवः ।
तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्॥ ४४॥
भूषणानाम् हि सौमित्रे माल्यानि विविधानि च ॥३-६४-३९॥
 
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्।
तप्त बिन्दु निकाशैः च चित्रैः क्षतज बिन्दुभिः ।
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्॥ ४५॥
आवृतम् पश्य सौमित्रे सर्वतो धरणी तलम् ॥३-६४-४०॥
 
भग्नदण्डमिदं सौम्य भूमौ कस्य निपातितम्।
मन्ये लक्ष्मण वैदेही राक्षसैः काम रूपिभिः ।
काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः॥ ४६॥
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥३-६४-४१॥
 
भीमरूपा महाकायाः कस्य वा निहता रणे।
तस्या निमित्तम् वैदेह्या द्वयोः विवदमानयोः ।
दीप्तपावकसंकाशो द्युतिमान् समरध्वजः॥ ४७॥
बभूव युद्धम् सौमित्रे घोरम् राक्षसयोः इह ॥३-६४-४२॥
 
अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः।
मुक्ता मणि चितम् च इदम् तपनीय विभूषितम् ।
रथाक्षमात्रा विशिखास्तपनीयविभूषणाः॥ ४८॥
धरण्याम् पतितम् सौम्य कस्य भग्नम् महत् धनुः ॥३-६४-४३॥
राक्षसानाम् इदम् वस्त सुराणाम् अधवा अपि ।
 
कस्येमे निहता बाणाः प्रकीर्णा घोरदर्शनाः।
तरुण आदित्य संकाशम् वैदूर्य गुलिका चितम् ॥३-६४-४४॥
शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण॥ ४९॥
विशीर्णम् पतितम् भूमौ कवचम् कस्य कांचनम् ।
 
प्रतोदाभीषुहस्तोऽयं कस्य वा सारथिर्हतः।
छत्रम् शत शलाकम् च दिव्य माल्य उपशोभितम् ॥३-६४-४५॥
पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः॥ ५०॥
भग्न दण्डम् इदम् कस्य भूमौ सौम्य निपातितम् ।
 
वैरं शतगुणं पश्य मम तैर्जीवितान्तकम्।
कान्चन उरः छदाः च इमे पिशाच वदनाः खराः ॥३-६४-४६॥
सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः॥ ५१॥
भीम रूपा महाकायाः कस्य वा निहता रणे ।
 
हृता मृता वा वैदेही भक्षिता वा तपस्विनी।
दीप्त पावक संकाशो द्युतिमान् समर ध्वजः ॥३-६४-४७॥
न धर्मस्त्रायते सीतां ह्रियमाणां महावने॥ ५२॥
अपविद्धः च भग्नः च कस्य सांग्रामिको रथः ।
 
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण।
रथ अक्ष मात्रा विशिखाः तपनीय विभूषणाः ॥३-६४-४८॥
के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः॥ ५३॥
कस्य इमे निहता बाणाः प्रकीर्णा घोर दर्शनः ।
 
कर्तारमपि लोकानां शूरं करुणवेदिनम्।
शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥३-६४-४९॥
अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण॥ ५४॥
प्रतोद अभीशु हस्तो अयम् कस्य वा सारथिः हतः ।
 
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्।
पदवी पुरुषस्य एषा व्यक्तम् कस्य अपि राक्षसः ॥३-६४-५०॥
निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः॥ ५५॥
वैरम् शत गुणम् पश्य मम तैः जीवित अंतकम् ।
 
मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण।
सुघोर हृदयैः सौम्य राक्षसैः काम रूपिभिः ॥३-६४-५१॥
अद्यैव सर्वभूतानां रक्षसामभवाय च॥ ५६॥
हृता मृता वा सीता हि भक्षिता वा तपस्विनी ।
न धर्मः त्रायते सीताम् ह्रियमाणाम् महावने ॥३-६४-५२॥
 
संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः।
भक्षितायाम् हि वैदेह्याम् हृतायाम् अपि लक्ष्मण ।
संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते॥ ५७॥
के हि लोके प्रियम् कर्तुम् शक्ताः सौम्य मम ईश्वराः ॥३-६४-५३॥
 
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः।
कर्तारम् अपि लोकानाम् शूरम् करुण वेदिनम् ।
किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण॥ ५८॥
अज्ञानात् अवमन्येरन् सर्व भूतानि लक्ष्मण ॥३-६४-५४॥
 
ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण।
मृदुम् लोक हिते युक्तम् दांतम् करुण वेदिनम् ।
असम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्॥ ५९॥
निर्वीर्य इति मन्यन्ते नूनम् माम् त्रिदश ईश्वराः ॥३-६४-५५॥
 
संनिरुद्धग्रहगणमावारितनिशाकरम्।
माम् प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण ।
विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम्॥ ६०॥
अद्य एव सर्व भूतानाम् रक्षसाम् अभवाय च ॥३-६४-५६॥
संहृत्य एव शशि ज्योत्स्नाम् महान् सूर्य इव उदितः ।
संहृत्य एव गुणान् सर्वान् मम तेजः प्रकाश्ते ॥३-६४-५७॥
 
विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम्।
न एव यक्षा न गंधर्वा न पिशाचा न राक्षसाः ।
ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्॥ ६१॥
किन्नरा वा मनुष्या वा सुखम् प्राप्स्यन्ति लक्ष्मण ॥३-६४-५८॥
 
त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा।
मम अस्त्र बाण संपूर्णम् आकाशम् पश्य लक्ष्मण ।
न ते कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः॥ ६२॥
असंपातम् करिष्यामि हि अद्य त्रैलोक्य चारिणाम् ॥३-६४-५९॥
 
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्।
संनिरुद्धग्रहगणमावारितनिशाकरम् ।
नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण॥ ६३॥
विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ॥
यद्व -
संनिरुद्ध ग्रह गणम् आवारित निशा करम् ।
विप्रनष्ट अनल मरुत् भास्कर द्युति संवृतम् ॥३-६४-६०॥
विनिर्मथितशैलाग्रम्शुष्यमाणजलाअशयम् ।
ध्वस्तद्रुमलतागुल्मम्विप्रणाशितसागरम् ॥
यद्वा -
विनिर्मथित शैल अग्रम् शुष्यमाण जल आशयम् ।
ध्वस्त द्रुम लता गुल्मम् विप्रणाशित सागरम् ॥३-६४-६१॥
त्रै लोक्यम् तु करिष्यामि संयुक्तम् काल कर्मणा ।
 
मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम्।
न ते कुशलिनीम् सीताम् प्रदास्यन्ति मम ईश्वराः ॥३-६४-६२॥
मर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्॥ ६४॥
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ।
 
समाकुलममर्यादं जगत् पश्याद्य लक्ष्मण।
न आकाशम् उत्पतिष्यन्ति सर्व भूतानि लक्ष्मण ॥३-६४-६३॥
आकर्णपूर्णैरिषुभिर्जीवलोकदुरावरैः॥ ६५॥
मम चाप गुण उन्मुक्तैः बाण जालैः निरंतरम् ।
 
करिष्ये मैथिलीहेतोरपिशाचमराक्षसम्।
मर्दितम् मम नाराचैः ध्वस्त भ्रांत मृग द्विजम् ॥३-६४-६४॥
मम रोषप्रयुक्तानां विशिखानां बलं सुराः॥ ६६॥
समाकुलम् अमर्यादम् जगत् पश्य अद्य लक्ष्मण ।
 
द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद् दूरगामिनाम्।
आकर्णपूर्णैरिषुभिर्जीवलोकंदुरावरैः ॥
नैव देवा न दैतेया न पिशाचा न राक्षसाः॥ ६७॥
यद्वा -
आकर्ण पूर्णैर् इषुभिर् जीव लोकम् दुरावरैः ॥३-६४-६५॥
करिष्ये मैथिली हेतोः अपिशाचम् अराक्षसम् ।
 
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते।
मम रोष प्रयुक्तानाम् विशिखानाम् बलम् सुराः ॥३-६४-६६॥
देवदानवयक्षाणां लोका ये रक्षसामपि॥ ६८॥
द्रक्ष्यन्ति अद्य विमुक्तानाम् अमर्षात् दूर गामिनाम् ।
 
बहुधा निपतिष्यन्ति बाणौघैः शकलीकृताः।
न एव देवा न दैतेया न पिशाचा न राक्षसाः ॥३-६४-६७॥
निर्मर्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः॥ ६९॥
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते ।
 
हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः।
देव दानव यक्षाणाम् लोका ये रक्षसाम् अपि ॥३-६४-६८॥
तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम्॥ ७०॥
बहुधानिपतिष्यन्तिबाणोघैश्शकलीकृताः ।
यद्वा -
बहुधा नि पतिष्यन्ति बाण ओघैः शकली कृताः ।
 
नाशयामि जगत् सर्वं त्रैलोक्यं सचराचरम्।
निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्यसायकैः ॥
यावद् दर्शनमस्या वै तापयामि च सायकैः॥ ७१॥
यद्वा -
निर् मर्यादान् इमान् लोकान् करिष्यामि अद्य सायकैः ॥३-६४-६९॥
हृताम् मृताम् वा सौमित्रे न दास्यन्ति मम ईश्वराः ।
 
इत्युक्त्वा क्रोधताम्राक्षः स्फुरमाणोष्ठसम्पुटः।
तथा रूपम् हि वैदेहीम् न दास्यन्ति यदि प्रियाम् ॥३-६४-७०॥
वल्कलाजिनमाबद्ध्य जटाभारमबन्धयत्॥ ७२॥
नाशयामि जगत् सर्वम् त्रैलोक्यम् स चर अचरम् ।
यावत् दर्शनम् अस्या वै तापयामि च सायकैः ॥३-६४-७१॥
 
तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः।
इति उक्त्वा क्रोध ताम्र अक्षः स्फुरमाण ओष्ट संपुटः ।
त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव बभौ तनुः॥ ७३॥
वल्कल अजिनम् आबद्ध्य जटा भारम् बन्धयत् ॥३-६४-७२॥
 
लक्ष्मणादथ चादाय रामो निष्पीड्य कार्मुकम्।
तस्य क्रुद्धस्य रामस्य तथा अभूतस्य धीमतः ।
शरमादाय संदीप्तं घोरमाशीविषोपमम्॥ ७४॥
त्रि पुरम् जग्नुषः पूर्वम् रुद्रस्य इव बभौ तनुः ॥३-६४-७३॥
 
संदधे धनुषि श्रीमान् रामः परपुरञ्जयः।
लक्ष्मणात् अथ च आदाय रामो निष्पीड्य कार्मुकम् ।
युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्॥ ७५॥
शरम् आदाय संदीप्तम् घोरम् अशी विष उपमम् ॥३-६४-७४॥
संदधे धनुषि श्रीमान् रामः पर पुरंजयः ।
युग अन्त अग्निः इव क्रुद्धः इदम् वचनम् अब्रवीत् ॥३-६४-७५॥
 
यथा जरा यथा मृत्युः यथामृत्युर्यथा कालो यथा विधिः ।विधिः।
नित्यम्नित्यं न प्रतिहन्यन्ते सर्वसर्वभूतेषु भूतेषु लक्ष्मण ।लक्ष्मण।
तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम्॥ ७६॥
तथा अहम् क्रोध संयुक्तो न निवार्यो अस्मि असंशयम् ॥३-६४-७६॥
 
पुरेव मे चारुदतीमनिन्दितां
पुरा इव मे चारु दतीम् अनिन्दिताम्
दिशन्ति सीताम्सीतां यदि नाद्य अद्य मैथिलीम् ।मैथिलीम्।
सदेवगन्धर्वमनुष्यपन्नगं
सदेव गन्धर्व मनुष्य पन्नगम्
जगत् सशैलं परिवर्तयाम्यहम्॥ ७७॥
जगत् स शैलम् परिवर्तयामि अहम् ॥३-६४-७७॥
</pre>
</div>
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥'''
 
==स्रोतः==