"रामायणम्/अरण्यकाण्डम्/सर्गः ७५" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १०:
[[File:Kanda 3 ARK-075-Rama Lakshmanayoho Pampaa Darshanam.ogg|thumb|पञ्चसप्ततितमः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥'''
<div class="verse">
<pre>
 
दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा।
लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः॥ १॥
 
चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम्।
दिवम् तु तस्याम् यातायाम् शबर्याम् स्वेन तेजसा ।
हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्॥ २॥
लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥३-७५-१॥
 
दृष्टो मयाऽऽश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम्।
चिंतयित्वा तु धर्मात्मा प्रभावम् तम् महात्मनाम् ।
विश्वस्तमृगशार्दूलो नानाविहगसेवितः॥ ३॥
हित कारिणम् एक अग्रम् लक्ष्मणम् राघवो अब्रवीत् ॥३-७५-२॥
 
सप्तानां च समुद्राणां तेषां तीर्थेषु लक्ष्मण।
दृष्टो मया आश्रमः सौम्य बहु आश्चर्यः कृत
उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः॥ ४॥
आत्मनाम् ।
विश्वस्त मृग शार्दूलो नाना विहग सेवितः ॥३-७५-३॥
 
प्रणष्टमशुभं यन्नः कल्याणं समुपस्थितम्।
सप्तानाम् च समुद्राणाम् तेषाम् तीर्थेषु लक्ष्मण ।
तेन त्वेतत् प्रहृष्टं मे मनो लक्ष्मण सम्प्रति॥ ५॥
उपस्पृष्टम् च विधिवत् पितरः च अपि तर्पिताः ॥३-७५-४॥
 
हृदये मे नरव्याघ्र शुभमाविर्भविष्यति।
प्रणष्टम् अशुभम् यत् नः कल्याणम् समुपस्थितम् ।
तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्॥ ६॥
तेन तु एतत् प्रहृष्टम् मे मनो लक्ष्मण संप्रति ॥३-७५-५॥
 
ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते।
हृदये हि नर व्याघ्र शुभम् आविर्भविष्यति ।
यस्मिन् वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतः॥ ७॥
तत् आगच्छ गमिष्यावः पंपाम् ताम् प्रिय दर्शनाम् ॥३-७५-६॥
 
नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरैः।
ऋष्यमूको गिरिः यत्र न अति दूरे प्रकाशते ।
अहं त्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्॥ ८॥
यस्मिन् वसति धर्मात्मा सुग्रीवो अंशुमतः सुतः ॥३-७५-७॥
 
तदधीनं हि मे कार्यं सीतायाः परिमार्गणम्।
नित्यम् वालि भयात् त्रस्तः चतुर्भिः सह वानरैः ।
इति ब्रुवाणं तं वीरं सौमित्रिरिदमब्रवीत्॥ ९॥
अहम् त्वरे च तम् द्रष्टुम् सुग्रीवम् वानरर्षभम् ॥३-७५-८॥
 
गच्छावस्त्वरितं तत्र ममापि त्वरते मनः।
तत् अधीनम् हि मे कार्यम् सीतायाः परिमार्गणम् ।
आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशाम्पतिः॥ १०॥
इति ब्रुवाणम् तम् वीरम् सौमित्रिः इदम् अब्रवीत् ॥३-७५-९॥
 
आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः।
गच्छावः त्वरितम् तत्र मम अपि त्वरते मनः ।
समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम्॥ ११॥
आश्रमात् तु ततः तस्मात् निष्क्रम्य स विशाम् पतिः ॥३-७५-१०॥
 
कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीरकैः।
आजगाम ततः पंपाम् लक्ष्मणेन सहप्रभुः ।
एतैश्चान्यैश्च बहुभिर्नादितं तद् वनं महत्॥ १२॥
समीक्षमाणः पुष्प आढ्यम् सर्वतो विपुल द्रुमम् ॥३-७५-११॥
 
स रामो विविधान् वृक्षान् सरांसि विविधानि च।
कोयष्टिभिः च अर्जुनकैः शत पत्रैः च कीरकैः ।
पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम्॥ १३॥
एतैः च अन्यैः च बहुभिः नादितम् तत् वनम् महत् ॥३-७५-१२॥
 
स तामासाद्य वै रामो दूरात् पानीयवाहिनीम्।
स रामो विविधान् वृक्षान् सरांसि विविधानि च ।
मतङ्गसरसं नाम ह्रदं समवगाहत॥ १४॥
पश्यन् काम अभिसंतप्तो जगाम परमम् ह्रदम् ॥३-७५-१३॥
 
तत्र जग्मतुरव्यग्रौ राघवौ हि समाहितौ।
स ताम् आसाद्य वै रामो दूरात् पानीय वाहिनीम् ।
स तु शोकसमाविष्टो रामो दशरथात्मजः॥ १५॥
मतंग सरसम् नाम ह्रदम् समवगाहत ॥३-७५-१४॥
 
विवेश नलिनीं रम्यां पंकजैश्च समावृताम्।
तत्र जग्मतुः अव्यग्रौ राघवौ हि समाहितौ ।
तिलकाशोकपुंनागबकुलोद्दालकाशिनीम्॥ १६॥
स तु शोक समाविष्टो रामो दशरथात्मजः ॥३-७५-१५॥
 
रम्योपवनसम्बाधां पद्मसम्पीडितोदकाम्।
विवेश नलिनीम् रम्याम् पंकजैः च समावृताम् ।
स्फटिकोपमतोयां तां श्लक्ष्णवालुकसंतताम्॥ १७॥
तिलकाशोकपुंनागबकुलोद्दालकाशिनीम् - यद्वा -
तिलक अशोक पुन्नाग बकुल उद्दाल काशिनीम् ॥३-७५-१६॥
 
मत्स्यकच्छपसम्बाधां तीरस्थद्रुमशोभिताम्।
रम्य उपवन संबाधाम् पद्म संपीडित उदकाम् ।
सखीभिरिव संयुक्तां लताभिरनुवेष्टिताम्॥ १८॥
स्फटिक उपम तोय आढ्याम् श्लक्ष्ण वालुक संतताम् ॥३-७५-१७॥
 
किंनरोरगगन्धर्वयक्षराक्षससेविताम्।
मत्स्य कच्छप संबाधाम् तीरस्थ द्रुम शोभिताम् ।
नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम्॥ १९॥
सखीभिः इव संयुक्ताम् लताभिः अनुवेष्टिताम् ॥३-७५-१८॥
 
पद्मसौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः।
किंनरोरगगन्धर्वयक्षराक्षससेविताम् -यद्वा - ।
नीलां कुवलयोद‍्घाटैर्बहुवर्णां कुथामिव॥ २०॥
किन्नर उरग गन्धर्व यक्ष राक्षस सेविताम् ।
नाना द्रुम लता आकीर्णाम् शीत वारि निधिम् शुभाम् ॥३-७५-१९॥
 
अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्।
पद्म सौगन्धिकैः ताम्राम् शुक्लाम् कुमुद मण्डलैः ।
पुष्पिताम्रवणोपेतां बर्हिणोद‍्घुष्टनादिताम्॥ २१॥
नीलाम् कुवलय उद् घाटैः बहु वर्णाम् कुथाम् इव ॥३-७५-२०॥
 
स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह।
अरविन्द उत्पलवतीम् पद्म सौगन्धिक आयुताम् ।
विललाप च तेजस्वी रामो दशरथात्मजः॥ २२॥
पुष्पित आम्र वणोपेताम् बर्हिण उद् घुष्ट नादिताम् ॥३-७५-२१॥
 
तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा।
स ताम् दृष्ट्वा ततः पंपाम् रामः सौमित्रिणा सह ।
पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः॥ २३॥
विललाप च तेजस्वी कामात् दशरथात्मजः ॥३-७५-२२॥
 
मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा।
तिलकैः बीज पूरैः च वटैः शुक्ल द्रुमैः तथा ।
अशोकैः सप्तपर्णैश्च कतकैरतिमुक्तकैः॥ २४॥
पुष्पितैः करवीरैः च पुन्नागैः च सु पुष्पितैः ॥३-७५-२३॥
 
अन्यैश्च विविधैर्वृक्षैः प्रमदामिव शोभिताम्।
मालती कुंद गुल्मैः च भण्डीरैः निचुलैः तथा ।
अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः॥ २५॥
अशोकैः सप्त पर्णैः च केतकैः अतिमुक्तकैः ॥३-७५-२४॥
 
ऋष्यमूक इति ख्यातश्चित्रपुष्पितपादपः।
अन्यैः च विविधैः वृक्षैः प्रमदा इव उपशोभिताम् ।
हरिर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः॥ २६॥
अस्याः तीरे तु पूर्व उक्तः पर्वतो धातु मण्डितः ॥३-७५-२५॥
 
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः।
ऋश्यमूक इति ख्यातः चित्र पुष्पित पादपः ।
सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ॥ २७॥
हरेः ऋक्षरजो नाम्नः पुत्रः तस्य महात्मनः ॥३-७५-२६॥
 
इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमः।
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः ।
कथं मया विना सीतां शक्यं लक्ष्मण जीवितुम्॥ २८॥
सुग्रीवम् अभिगच्छ त्वम् वानरेन्द्रम् नरर्षभ ॥३-७५-२७॥
 
इत्येवमुक्त्वा मदनाभिपीडितः
इति उवाच पुनः वाक्यम् लक्ष्मणम् सत्य विक्रमम् ।
स लक्ष्मणं वाक्यमनन्यचेतनः।
कथम् मया विना सीताम् शक्यम् लक्ष्मण जीवितुम् ॥३-७५-२८॥
विवेश पम्पां नलिनीमनोरमां
तमुत्तमं शोकमुदीरयाणः॥ २९॥
 
क्रमेण गत्वा प्रविलोकयन् वनं
इति एवम् उक्त्वा मदन अभिपीडितः
ददर्श पम्पां शुभदर्शकाननाम्।
स लक्ष्मणम् वाक्यम् अनन्य चेतनः ।
अनेकनानाविधपक्षिसंकुलां
विवेश पंपाम् नलिनी मनो रमाम्
विवेश रामः सह लक्ष्मणेन॥ ३०॥
तम् उत्तमम् शोकम् उदीरयाणः ॥३-७५-२९॥
 
क्रमेण गत्वा प्रविलोकयन् वनम्
ददर्श पंपाम् शुभ दर्श काननाम् ।
अनेक नाना विध पक्षि संकुलाम्
विवेश रामः सह लक्ष्मणेन ॥३-७५-३०॥
</pre>
</div>
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥'''
 
==स्रोतः==