"नारायणीयम्/दशकम् १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले ।
तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं
स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्टवैकुण्ठ रूपम् ॥५॥ <br>
तत्ते प्रत्यग्रधाराधरललितकळायावलीकेलिकारं
लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् ।
"https://sa.wikisource.org/wiki/नारायणीयम्/दशकम्_१" इत्यस्माद् प्रतिप्राप्तम्