"अग्निपुराणम्/अध्यायः ६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
घृतेनाभ्यञ्जयेत्पश्चान्मूलमन्त्रेण देशिकः ॥६४.००६
शन्नो देवीति प्रक्षाल्य शुद्धवत्या शिवोदकैः ।६४.००७
अधिवासयेदष्टकुम्भान् सामुद्रं पूर्वकुम्भके ॥६४.००७ </span></poem>
[[File:Establishment of water bodies कूप-वापी प्रतिष्ठा.png|thumb|400px|कूप-वापी प्रतिष्ठा]]
<poem><span style="font-size: 14pt; line-height: 200%">गाङ्गमग्नौ वर्षतोयं दक्षे रक्षस्तु नैर्झरं ।६४.००८
नदीतोयं पश्चिमे तु वायव्ये तु नदोदकं ॥६४.००८
औद्भिज्जं चोत्तरे स्थाप्य ऐशान्यां तीर्थसम्भवं ।६४.००९
अलाभे तु नदीतोयं(१) यासां राजेति मन्त्रयेत्(२) ॥६४.००९ <smallref>यासांासां राजा - अथर्व [[अथर्ववेदः/काण्डं १/सूक्तम् ३३|१.३३.२]]</smallref>यासां राजेति मन्त्रयेत्(२) ॥६४.००९
देवं निर्मार्ज्य निर्मञ्छ्य दुर्मित्रियेति विचक्षणः(३) ।६४.०१०
नेत्रे चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः ॥६४.०१० <smallref>चित्रं - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः १३|१३.४६]],</ref> <ref> तच्चक्षु - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ३६|३६.२४]]</smallref>तच्चक्षुर्मधुरत्रयैः ॥६४.०१०
ज्योतिः सम्पूरयेद्धैम्यां गुरवे गामथार्पयेत् ।६४.०११
समुद्रज्येष्ठेत्यभिषिञ्चयेद्वरुणं पूर्वकुम्भतः ॥६४.०११ <smallref>समुद्रज्येष्ठा - ऋ. [[ऋग्वेदः सूक्तं ७.४९|७.४९.१]]</smallref>समुद्रज्येष्ठेत्यभिषिञ्चयेद्वरुणं पूर्वकुम्भतः ॥६४.०११
समुद्रं गच्छ गाङ्गेयात्सोमो धेन्विति वर्षकात् ।६४.०१२ <smallref>समुद्रं गच्छ - यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ०६|६.२१]],</ref>समुद्रं गच्छ गाङ्गेयात्सोमो धेन्विति<ref>सोमो धेनु - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ३४|३४.२१]]</ref> वर्षकात् ।६४.०१२
</small>देवीरापो निर्झराद्भिर्नदाद्भिः पञ्चनद्यतः ॥६४.०१२ <small>देवीरापो - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ०६|६.२७]], पञ्चनद्य - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ३४|३४.११]]</small>
उद्भिदद्भ्यश्चोद्भिदेन पावमान्याथ तीर्थकैः ।६४.०१३
आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात् ॥६४.०१३ <small>आपो हि ष्ठा - शु.यजु. [[शुक्‍लयजुर्वेदः/अध्यायः ११|११.५०]], हिरण्यवर्णा-</small>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_६४" इत्यस्माद् प्रतिप्राप्तम्